________________
श्री
चूणों
लातुमं जाता कासवगोत्तेसिणं तमं जाता! उदितोदितणातकुलणभतलमियकसिद्धत्थजच्चखसियसुते सिणं तुमं जाता! वासिआवश्यक
श्रीवीरस्य
दीक्षामहः गोत्तजच्चखतियाणिए तिसलाए अत्तए सिणं तुम जाया! जच्चखत्तिए सिणं तुम जाता : बहुपुरिसविढत्तनिम्मलजसकित्तिवत्त-स उपोद्घात का संजलणणातकुलवरवडेंसए सिणं तमं जाता! गम्भसुकुमाले सि णं तुमं जाता! अभिनिव्वट्टजोवणे सि तुम जाया! अभिनिम्बनियुक्ती दलायचे सिणं तमं जाया! अप्पडिरूवरूयलावनजोव्वणगुणे सिणं तुमं जाता.! अहियसस्सिरीएणं तुम जाया ! अहियपेच्छणि-18 ॥२६७॥
| ज्जे सिणं तुम जाता ! अहियपीहणिज्जे सिणं तुमं जाता ! अहियपत्थणिज्जे सिणं तुम जाता ! अहियअभिनिविट्ठमतिविमाणे सिणं तुमं जाता ! देविंदरिंदपहितकित्ती सिणं तुमं जाता, सुहोसिएसि णं तुमं जाया ! एस्थ य तिव्वं चंकमियव्वं गरुयं | आलम्बेयव्वं असिधार महव्वयं चरियव्वं, तं घडियव्वं जाया ! जतितव्वं जाता ! परकमेयव्वं जाता, अस्सि च णं अढे णो पमाएयव्वंतिकटु दिवद्धणप्पमुहे सयणवग्गे सामि वंदति णमंसति अभिणंदति अभित्थुणति, थुणेत्ता एनंते अवक्कमति, सेसाणधि आणंद अंसुपातो । तए णं सामी एवमेतमिति वयासी २ ता सयमेव पंचमुट्ठिय लोयं करेति, तते ण से सके देविंदे देवराया सामिस्स केसे हंसलक्खणेणे पडसाडएणं पडिच्छति, पडिच्छित्ता अणुजाणतु मे भगवंतिकटु खीरोदगसमुद्दे साहरति, ततेणं सामी णमोऽत्थुणं सिद्धाणंतिकटु सामाइयं चरितं पडिवज्जति, समयं च णं देवाण मणुस्साण य निग्योसे तुरियगमगीतवादितनिग्रोसे य सकवयणसंदेसेणं खिप्पामेव निलुके यावि होत्या, ताहे करेमि सामाइयं सच सावजंजोगं पच्चक्खामि जाव वोसिरामित्ति,
॥२६७॥ | भदंतत्ति ण मणति जीतमिति, समयं 'चर्ण सामी सामाइये पडिपज्जति समयं च णे सामिस्स मनुस्सयमातो उत्तारिए, मयप
RECE