________________
.48
-
श्रीतीर
स्योपसर्गाः
ज्जवणाणे णाम जाणे समुप्पो । सामी छद्रेणं भत्तेणं अप्पाणएणं हत्थुत्तराहिं णक्खत्तहिं जोगमुवागतेणं एगं देवदूसमादाय णिगिणे| HT भवित्ताणं तं वामे खधे काउं, जीतमिति, आगाराओ अणगारियं पव्वइए । एत्थ गाहाओ
चूर्णी | उपोद्घातात एवं सदेवमणु. भा.१०५॥ उज्जाणं संपत्तो|भा.१०॥ जिणवर ॥भा.१०७॥ दिव्वा मणुस्सा भा.१०८॥ नियुक्ती काऊण ॥ भा. १०९ ॥ तिहिं नाणेहिं । भा. ११०॥ ॥२६॥ तए णं सामी अहासंनिहिए सव्वे नायए आपच्छित्ता णायसंडबहिया चउम्भागऽवसेसाए पोरुसीए कंमारग्गामं पहावितो,
हा एत्थंतरा पितुवयंसो धिजातितो उवाद्वितो, अने भणंति-जदा चरितं पडिवज्जति तदा उवहितो, सो य दाणे कहिंपि गतेल्लओ,
पच्छा आगतो मज्जाते अंबाडिए, सामिणा एवं परिचत्तं तुम पुण वाइंगणिवणाणि हिंडसि, जाहि जदि एत्यंतरेऽवि लभेज्जा| सित्ति, सो भणति जहा- सामि ! मम न किंचि तुम्भेहिं दिन, इयाणिपि देहित्ति, ताहे सामिणा तस्स देवद्सस्स अद्धं दिलं, अचं |परिचतंति, तं तेण तुनागस्स उवणीयं, जहा एयस्स दसिया बंधाहि, तेण पुच्छितं-इमं कओत्ति , भणइ- भगवया दिमंति,
तुमाओ भणइ-तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ तदा आणेज्जासि, तो णं अहं तुबेहामि ताहे सयसहस्सं मोल्लं | भविस्सइ, तो तुज्झवि अद्धं ममवि अ«ति, पडिवनो, ताहे सो भगवं पओलग्गिओ, सेसं उवरि भनिही । तत्थ य दो पंथा-एगो
पाणिएणं एगो पालीए, सामी पालीए जा वच्चति ताव पोरुसी मुहुत्तावसेसा जाता, संपत्तो य तं गाम, तस्स बाहिं सामी पडिमं | ठितो, स हि भगवान् दिव्वेहिं मोसीसातीएहिं चंदणेहिं चुनेहिं तहा वासेहि य पुप्फेहि य वासियदेहो निक्खमणाभिसेगेण य आभिसित्तो
4%A4
अद्धति, पडिवी, गाओ अंसाओ तदा आणेत-इम कओत्ति ?, भाव
ॐॐॐॐ
॥२६८॥