SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥२६९॥ विसेसेणं इंदरहिं चंदणा दिगंधेहिं वासितो, अतो तस्स पव्वइयस्स विसेसओ चत्तारि साहिए मासे सो दिव्वो गंधो ण फिडितो, अतो से सुरभिगंधेणं भमरा मधुकरा य पाणजातीया बहवे दूराओवि पुष्तेिवि लोद्धकुंदादिवणसंडे चतिन्ति, दिव्वेहिं गंधेहिं आगरिसिता तं तस्स देहमागम्म आरुज्झ कार्य विहरंति विधंति य, केइ मग्गतो गुगुममेता समन्नति, जदा पुण किंचिवि ण सारंति तदा आरुसिया हेहि य मुहेहि य खायंति, वसंतकालेवि किर किचि रोमकूवेसु सिणेहं भवति तदा विलग्गितुं तं पिबत्ता आरुसिताण तत्थ हिंसिंसु, मुइंगादीवि पाणजातीतो आरुज्झ कार्य विहरंति जाव गाते वत्थे वा चंदणादिविळवणाणं चुनाईणं च केति अवयवा धरिता ताव ते खाइंसु, तेहिं निट्ठिएहिं पच्छा ते ठितस्स वा चंक्कमंतस्स वा आरुट्ठा समाणा कार्य विहिंसिसु, जे वा अजिनिंदिया ते गंधे अग्घात तरुणइत्ता तग्गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुग्गामं दूइज्जतं अणुगच्छंता अणुलोमं जायंति - देहि अम्हवि एतं गंधजुतिं, तुसिणीए अच्छमाणे पडिलोमे उवसग्गे करेंति, देहि वाहिं वा पेच्छसि एवं पडिमं ठियंपि उवसग्गति, एवं इत्थियाओऽवि तस्स भगवतो गातं रयस्वेदमलेहि विरहितं निस्साससुगंधं च मुहं अच्छीणि य निसग्गेण चैव नीलुप्पलपलासोवमाणि बीयअंसुविरहियाणि दटुं भणंति सामिं कहिं तुब्भे वसहिं उवेह १, पुच्छंति भांति अन्नमभाणि, एवं सव्वा चरिया जहा ओहाणसुए 'अहासुर्य वहस्सामी' च्चातिणा तहा विभासियव्वा, एत्थ पुण जत्थ किंचि उवसग्गो वा वासारतो वा कारणं वा किंचि तं भन्नति, तए णं भगवतो कम्मारग्गामे बाहि पडिमं ठियस्स गोवनिमित्तं सक्कस्स आगमो वारेति देविंदो । कोल्लागवले छस्स पारणे पयस वसुहारा ॥ ४६१ ।। तत्थ एगो गोवो सो दिवस बल्ले वाहेत्ता गामसमीवं पत्तो, ताहे चिंतेति एते गामसमीवे खेत्ते चरंतु, अहंपि ता गाइओ दोहेमि, सोऽवि ताव अंतो श्रीवीरस्यो पसर्गाः ॥२६९॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy