________________
श्री आवश्यक
प्रार्थना
चूर्णी
उपोद्घात
नियुक्ती ॥२७॥
SACANCCCCCCAUSAHASRG
|परिकम्मं करेति, ते बइल्ला चरंता अडविं पइट्ठा, सो गोबो निग्गतो, ताहे पुच्छति-कहिं ते बइल्ला?, ताहे सामी तुहिक्को अच्छति, सो चिंतह- एस ण जाणति, तो मग्गितुमाढतो, ते य बहल्ला जाहे धाता ताहे गामसमीवं आगता माणुस दट्ठण रोमर्थता अच्छंति, ताहे सो आगतो पेच्छति तत्थेव निविद्वे, ताहे आसुरुत्तो, एतेण दामएण हणामि, एतेण मम चोरिता एते बहल्ला, पभाए |घेत्तुं वच्चीहामि, ताहे सक्को देविंदो देवराया चिंतेइ-किं अज्ज सामी पढमदिवसे करेति ?, जाव पेच्छति तं गोवं धावतं, ताहे सो तेण थंभितो, पच्छा आगतो ते तज्जेति- दुरात्मा न जाणसि सिद्धत्थरायपुत्तो अज्ज पव्वतितो, ताहे तंमि अंतरे सिद्धत्यो सामिस्स मातुत्थितापुत्तो बालतवोकम्मेण वाणमंतरो जातेल्लओ, सो आगतो, ताहे सक्को भणति- भगवं! तुब्भ उवसग्गबहुलं तो अहं वारस वासाणि वेयावच्चं करेमि, ताहे सामिणा भन्नति-नो खलु सक्का ! एवं भूअं वा ३ जणं अरिहंता देविंदाण वा असुरिंदाण वा नीसाए केवलणाणं उप्पाडेंति उप्पाडेंसुं वा ३ तवं वा करेंसु वा ३ सद्धिं वा वञ्चिसु वा ३, णण्णत्थ सएणं उट्ठाणकम्मबलविरियपुरिसक्कारपरक्कमेणं, ताहे सक्केण सिद्धत्थो भणितो- एस तव णीयल्लओ पुणो य मम वयणं, सामिस्स जो परं मारणंतियं उवसग्गं करेति तं वारेहि, एवमस्तु तेण पडिसुतं, सक्को पडिगतो, सिद्धत्थो ठितो, सामिस्स य अगारवासं मोत्तूण संजयस्स सतो एयं चउत्थभत्तं, नत्थि अनं, अवसेसं कालं जहनगं छट्ठभत्तं आसि। ततो बीयदिवसे छट्टपारणए कोल्लाए संनिवेसे घतमघुसंजुत्तेणं परमन्नणं बलेण माहणेण पडिलाभितो पंच दिव्या जहा उसभस्स । दूइज्जतग पितुणो वयसं तिव्वा अभिग्गहा पंच । आचियत्तोरगहण वसण णिच्चं वोसह मोणेणं ॥ ४-११४६२।
REC5545
॥२७॥