SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जाणति पासति, ते चेव विउलमती अड्डाइज्जेहिं अंगुलेहिं अम्भहिए खेत्ते विसुद्धतराए वितिमिरतराए जाणइ पासइ, कालओ णं 31 केवलज्ञानं दिउज्जुमंती जहन्नेणं पलिओवमस्स असंखेज्जाविभागं उक्कोसेणवि पलितोवमस्स असंखेज्जतिभागं तीयं च अणागयं च कालं चूर्णी जाणति पासति, तं चेव विउलमती विसुद्धतरागं वितिमिरतरागं जाणति पासति, भावतो णं उज्जुमती अणते भावे जाणति श्रुतज्ञाने पासति सव्वभावाणंतभागं, ते चेव विउलमती विसुद्धतराए वितिमिरदराए जाणति पासति । से तं मणपज्जवणाणं ॥ इयाणिं ॥७२॥ केवलनाणं भन्नति, तंजहा ___ अह सब्बदब्वपरिणाम ॥७७॥ तत्थ अहसदो आणतरिए वति, तत्थ आणतरियं णाम आणतरियति वा अणुपरिवाडित्ति 5 दवा अणुक्कमेति वा एगट्ठा, मणपज्जवणाणातो य अपंतरं केवलनाणं भवति, अह तस्स केवलणाणस्स अवसरो संपत्तोत्ति, तत्थ से केवलसद्दो गिरवसेसिते अत्थे वट्टति, आभिणिबोहियणाणाईणिवि णाणाणि चेव भवंति, ण पुण ताणि केवलाणि नाम संपुनाइंति वुत्तं भवति, एत्थ दिद्रुतो कदमोदगं, जहा कद्दमोदकस्स कयकफलादिणा दग्वेण अच्छता भवति, सा य अच्छता काइ विसुद्धा, 4 कावि ततोऽवि विसुद्धतरा, कावि पुण ततो विसुद्धतमा भवति, एवं तदावरणिज्जाणं कम्माणं खतोवसमेण आभिनियोहियसुयINणाणाणि उप्पज्जति, ततो विसुज्झमाणस्स ओहिनाणं उप्पज्जति, ततो विसुज्झमाणस्स मणपज्जवणाणं उप्पज्जति, ततो णाणातावरणदसणावरणमोहणिज्जअंतरायाणं चउण्हवि कम्माण णिरवसेसक्खतेण अविगप्पं एगं चेव केवलनाणं समुप्पज्जति । जे य81॥७२॥ आभिनिबोहियणाणादयो विगप्पा ते तस्स केवलणाणिणो ण हवंति, कस्सति पुण ओहिन्नाणावरणिज्जाणं कम्माणं खओवसमे अकतेवि मणपज्जवणाणं उम्पज्जति, पच्छा ओधिणाणावरणखतोवसमं काऊण ओहिनाणं उप्पाडेति, ततो केवलणाणावरणक्खयं GRASARANAE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy