________________
44
श्री आवश्यक
प्रत्यक्ष
चूणौँ
ज्ञानानि
23
परतो तं परोक्खं, ज णो विणा इंदिएहिं जाणतित्ति वुत्तं भवति, जं सयं चव जीवो इंदिएण विणा जाणति तं पच्चक्खं भण्णति, लोइआणं पुण अक्खाणि इंदियाणि भण्णति, तेसिं परतो परोक्खं, जं पुण तेहिं उवलब्भति तं पच्चक्खं, तं च ण युज्जते, जेण
परोक्षे इंदियाणि रूवाईणं विसयाणं अगाहगाणि, जीवो च्चव चक्खुमादिएहिं रूवाईणं विसयसत्थाणं गाहतो, कही, जम्हा जीवोवओगविरहियाणि इंदियाणि णो उवलभंति, अओ जं इंदिएहिं उपलब्भति तं णाण लिंगितं,लिंगिवति वा चिंधणिप्फण्णंति वा करणनि| फष्णंति वा परनिमित्तणिप्फणति वा एगई, एस विसेसो।
तं च परोक्खं दुविहं-तं०-आभिणिबोहियणाणं सुयणाणं च, जत्थ आभिणिबोहितं तत्थ सुयणाणं, जत्थ सुतं तत्थ आभिाणबोहिय, कहं , मि चेव पुरिसे आभिणिबोहियं तंमि चेव पुरिसे सुतमपि अस्थि, जीम सुतं तमि आभिणियोहियतं आत्थि चेव, एवं एयाई दोवि अण्णमण्णमणुगयाइं तहाऽवत्थ आयरिया एतेण कारणेणं तेसिं णाणत्तं पण्णवयंति, तं०-अभिणिबुज्झतीति आभिणिकोहिअं, सुणेतीति सुतं, अविसेसिया मती, विसेसिया सम्मदिहिस्स मती आभिणियोहियणाणं, मिच्छदिट्ठिस्स मती मतिअण्णा, अविसेसितं सुतं, विससितं सम्मदिहिस्स सुयं सुचनाणं, मिच्छदिहिस्स सुतं सुयअण्णाणं । इत्थ सीसो आह- भगवं! कि भणितं होति अभिणिबुज्झतीति आभिणिबोहियं सुणेतीति सुतं ?, आयरिओ आह-जमत्थं ऊहिऊण जो निद्दिसति तं आभिाण
बोहियप्पा भण्णति, एत्थ निदरिसणं, जहा- कस्सइ मंदपगासाए रवणीए पुरिसप्पमाणमेतं खाणुं दट्टण चिंता समुप्पज्जति-M॥ ७ ॥ काहिं पुष्पमस पुरिसो भविज्ज उदाहु खाणुत्ति ?, ततो तं खाणुं वल्लीविणद्धं दळूण पक्खिं वा तहिं णिलीणं पासिऊणे आभिणिलोधो भवति जहा एवं खाशत्ति, तं च जइ अभिमुहमत्थं जाणति णो विवरीयं ततो आभिणियोहियं भवति । अभिमुहम
AUCAM