SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां ज्ञानानि 116 11 त्थं गाम जो खाणुं खाणुं चैव अभिणिबुज्झति, ण पुण खाणुं पुरिसं मण्णति, एवं अभिमुहमत्थं भण्णत्ति, जं च अभिमुहमत्थं तं आभिणिबोहियं णो विवरीयंति । जो पुण अत्थं ऊहिऊण निद्दिसइ तं सुयणाणं भण्णा, जम्हा सुयणाणेऽवि ऊहा अत्थि ततो सुतणाणं आभिणिबोहितणाणसहितं चैव दट्ठव्वन्ति १ ॥ अहवा आभिणित्रोहियणाणसुतणाणाणं इमो विसेसो, तं०-आभिणिबोहियणाणं ताव मतिविसयं परिणायव्वंति, सुयणाणं पुण मइपुव्वगं चैव दुभेयं दट्ठव्यंति, तं० अंगपविद्धं अंगबाहिरं च, तत्थ जं तं अंगबाहिरं तं अणेगभेयं, आवस्तयं दसवेयालियं उत्तरज्झयणाई दसाओ कप्पो एवमादि, तत्थ जं तं अंगपविङ्कं तं दुवालसविहं, तंजहा- आयारो जाव दिट्टिवादो । आह-भगवं ! तुल्ले चैव सव्वण्णुमते को बिसेसो जहा इमं अंगपविट्ठे इमं अंगवाहिरन्ति ?, आयरिओ आह- जे अरहंतेहिं भगवंतेर्हि अईयाणागयवमाणदव्वखेत्तकालभावजथावत्थितदसीहिं अत्था परूविया ते गणहरेहिं परमबुद्धिसन्निवायगुणसंपण्णेहिं सयं चेत्र तित्थगरसगासाओ उवलभिऊणं सव्वसत्ताणं हितट्टयाय सुतत्तेण उवणिबद्धा तं अंगपबिटुं आयाराइ दुवालसविहं । जं पुण अण्णेहिं विसुद्धागमबुद्धिजुत्तेहिं थेरेहिं अप्पाउयाणं मणुयाणं अप्पबुद्धिसत्तीणं च दुग्गाहकंतिणाऊण तं चैव आयाराइ सुयणाणं परंपरागतं अत्थतो गंथतो य अतिबहुतिकाऊण अणुकंपाणिमित्तं दसवेतालियमादि परूवियं तं अगभेदं अणंगपविद्धं, जम्हा य सुयणाणस्सवि अत्थो अणूहितो णो णज्जइ अओ मतिपुव्वगं सुयणाणं भण्णतिसि २ । अहवा आभिणिबोहियसुतणाणाणं इमो विसेसो तंजहा - 'सोइंदिओवलद्धी भवति सुतं, सेसयं तु मतिणाणं । मोत्तणं दव्वसुतं अक्खरलंभो य सेसेसु ॥ १ ॥ जे सोइदिएवि अत्था उपलब्भति तं सुतं, सेसेसु पुण चक्खुमादीहिं जे अत्था उवलब्भंति तं मतिणाणं भण्णति, जा य सा सोइंदिओवलद्धी तत्थ दव्वसुतं मोचूण मतिसहितं सुयणाणं भण्णति, दव्वसुयं णाम जं भावय मतिश्रुतयोर्नानात्वं || 2 11
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy