________________
श्री आवश्यक
चूर्णौ ज्ञानानि
॥ ९ ॥
निबंधणभूतं तं दव्वसुयं भण्णति, जेऽविय सेसेहिं चक्खुमाईहिं इंदिएहिं अत्था उवलब्भंति तत्थचि भवणाए मतिणाणं भवति, कहं ?, जे चक्खुमाईहिं अत्थे उवलहिऊण अक्खरलद्धीए भासति तं सुतं मतिसहितं भण्णति, जाव ण भासह ताव महणाणं चैव भण्णइ ३ अहवा 'बुद्धीदिट्ठे अत्थे जे भासति तं सुतं मतीसाहियं । इमरत्थवि होज्ज सुतं उवलद्धिसमं जदि भणिज्जा ॥ २ ॥ जे बुद्धीए दिट्ठे अत्थे भासति तं सुतं मतिसहितं भण्णति, मतिसहितं नाम मतिसहितंतिवा मतिअणुगयंति वा एगट्ठा, 'इयरत्थवि' आहिणिबोहियणाणे सुतं हविज्जा जदि उवलद्धिमेत्तमेव अत्थं भासेज्जा, अहवा उवलद्धिसमं णाम जे उवलद्धा अत्था ते जति | सक्केज्जा भासेउं तं सुतं भवति । आह- उवलद्धावि अत्था किं न सक्कंति भासितुंति ?, उच्यते, आमं, 'पण्णवणिज्जा भावा अणन्तभागो उ अणभिलप्पाण । पण्णवणिज्जाणं पुण, अनंतभागो सुयणिबद्धो ॥ ३ ॥ जे पण्णवणिज्जा भावा ते अणभिलप्पाणं भावाणं अनंतभागो, तेर्सि पुण पण्णवणिज्जाणं भावाणं अनंतइमो भागो सुयनिबद्धो, कहं ?- जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होंति । तेण उ अनंतभागो पण्णवणिज्जाण जं सुतं ॥ १ ॥ अक्खरलंभेण समा ऊणहिता होंति मइविसेसेणं । तेऽवि यहु मतिविसेसे, सुअणाणन्तरे जाण || ५ || दोऽवि एयाओ गाथाओ कंठाओ ४ ।
अहवा इमो विसेसो फुडो चेव- जे अभिनिबुद्धे अत्थे ण ताव भासति तं आभिणिनोद्दियनाणं भष्णति, तं चैव भासितुं पवत्तो ततो सुयणाणं भवति, एत्थ सुबबलगदितो, जारिसगा वलगा तारिसं आभिणिवोहितं, जारिसमं सुंबं तारिसं सुतं, एवं जाव परिण्णाता अत्था ण भासति ताव आभिणिवोहियं भण्णति, जाहे भासिउ पवतो ताहे सुतं भण्णति ५ ।
अहवा अणक्खरं आभिणिवोहितं सुयं अक्खरं वा होज्ज अणक्खरं वा, एस विसेसो ६ ।
आभिनिबोधिक
श्रुतयोर्व
शेषः
॥ ९ ॥