SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रतिपातो त्पादा अंगुलपुहुत्तेण वा, विहत्थीए वा, विहत्थिपुहुत्तेण वा, एवं जाव संखेज्जेहिं वा असंखज्जेहिं वा जोयणेहिं ताहे पासति, एस बाहिरआवश्यक | लंभो भण्णति, सो य बाहिरलंमलद्धीओ ओहिण्णाणी पडिवातं उप्पातं तदुभयं च पडुच्च भयणिज्जो, कहं , तस्स चूौँ बाहिरलंभलद्धीयस्स ओहिण्णाणिस्स एकसमएणं दव्वखेत्तकालभावाणं कयाइ सव्वेसिं चेव उप्पातो भविज्जा कयावि सव्वेसिं श्रुतज्ञाने चेव पडिवातो भवेज्जा, कयावि सब्वेसिं चेव उप्पातो पडिवातोऽवि एगसमएण भवेज्जत्ति, उप्पायपडिवाओ णाम जोसिं दव्बखेत्तकालभावाणं काणिवि एगसमएण चेव पुव्वदिवाणि ण पासति, काणि पुण अदिट्टपब्वाणि पासति, एस उप्पायपडिवातो ॥६३॥ ति भण्णति ॥ इयाणिं अभितरलंभं पड्डुच्च जहा उप्पातो पडिवातो तदुभयं च भवति तहा इमाए गाहाए भण्णति, तंजहा | अभितरलद्धीए० ॥ ६३ ॥ तत्थ अम्भितरलद्धी णाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्णं ततो ठाणातो आरम्भ सो 18 ओहिण्णाणी निरंतर संबद्धं संखेज वा असंखेज वा खत्तं ओहिणा जाणति पासति, एस अभितरलद्धी भण्णति, तीए य अम्भि तरलद्धीए तदुभयं नत्थि एकसमएणं, तभयं णाम जो अण्णसिं दव्यखेत्तकालभावाणं उप्पाओ अण्णेसिं च पडिवातो एवं तदुभयं [. भण्णति, उप्पायपडिवायाणं च एगतरो एगसमएणं भवति, कहं १, अभितरओहिण्णाणलद्धीयस्स परिणामविसेस पडुच्च दव्वखेत्तकालभावाणं जंमि समए उप्पाओ भवति णो तंमि चेव समए पडिवातो भवति, अण्णंमि समए उप्पातो भवति, अण्णमि समए पडिवातो भवति, एगपगडीए णाम दोण्ह एयासिं उप्पायपडिवायपगडीणं एगसमएणं एगाए पगडीए उप्पाओ वा पडिवातो वा भवतित्ति । दब्बाउ असंखेज्जा०॥६४॥ जो ओहिण्णाणी एकं दब्बं पासति सो तस्स दव्वस्स उक्कोसेणं एगगुणकालकादिको संखेजे USAROGANESINCRE D ॥६३॥ A S
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy