SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री श्रुवज्ञाने 18 वा असंखेज्जे वा पज्जवे ओहिणा लभइ, अणंते पज्जवे न लभति, लभति णाम पासतित्ति वुत्तं भवति, पज्जवग्गहणेण य तस्स ज्ञानदर्शनयावश्यक दन्चस्स वण्णगंधरसफासा गहिता भवंति, सो य एगदव्वदंसी ओहिण्णाणी तस्स एक्कस्स दव्वस्स जहण्णेण दो पज्जवे दुगुणिते विभंगाः चूर्णी पासति, दुगुणियग्गहणेण य चउण्हं गहणं कतं, किं कारणं?, जेण दोण्णि चेव दुगुणिज्जमाणे चउरो भवंति, अतो दुगुणितगहणेण चउण्हं गहणं कयंति, ते य चउरो पज्जाया इमे-वणं गंधं रसं फास, तेसिं पुण वण्णगंधरसफासाणं जे एगगुणकालगाइणो ॥६४॥ पज्जाया ते सो एगदव्वदंसी ओहिण्याणी न पासतित्ति, एवमेतं पडिवातोप्पातत्ति दारं गतं ॥ इयाणिं णाणदसणविभंगं च एते | तिण्णिऽवि दाराई इमाए गाहाए मण्णंति, तंजहा सागारमणागारा० ।। ६५ ।। तत्थ तिव्वमंदातीणि कारणाणि पडुच्च तिरियमणुयाण ओहिण्णाणं ओहिदंसणं विभंगणाणं |च विसओ अतुल्लो एतेसिं भणितोचिकाऊण इह ण भणितो । एत्थ पुण णेरइया देवा व पडुच्च जसि ओहिण्णाणं ओहिदंसणं | विभंगणापं च तुल्लं भवति ते भण्पति, तत्थ सागारग्गहणेणं ओहिण्णाणस्स गहणं कतं, अणागारग्गहणेणं ओहिदंसणस्स गहणं कतं, विभंगगहणेषं विभंगणाणस्स गहणं कयं, तत्थ विभंगणाणं णाम तं चेव ओहिण्णाणं मिच्छादिहिस्स वितहभावगाहित्तणेण| विभंगणाणं भण्णति, तत्थ जहण्णयगहणेणं खेत्तकालाणं गहणं कतं, ते य खेत्तकाला णेरइएहितो आरभ तिरियमणुए मोत्तुं जाव ॥४॥ उवरिमगेविज्जगा देवा, एत्थ जे जे तुल्लद्वितीया तेसिं ओहिण्णाणं ओहिदंसणं विभगणाणं च पडुच्च विसओ तुल्लो भवति, 13 दव्वभावविसओ पुण तुल्लद्वितीणपि एतेसिं सम्मदंसणं पडुच्च विसुद्धतवोकम्माईणि य कारणाणि य पडुच्च अतुल्लो भवति, उवरिमगेविज्जगाणं च परेण खचं झालं च पडुच्च ओहिणाणओहिदसणाणं विसओ असंखेज्जो भवति, दव्वपज्जवेसु पुण CAERS555 PAISAIRAAMAHORA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy