________________
श्री
श्रुवज्ञाने
18 वा असंखेज्जे वा पज्जवे ओहिणा लभइ, अणंते पज्जवे न लभति, लभति णाम पासतित्ति वुत्तं भवति, पज्जवग्गहणेण य तस्स ज्ञानदर्शनयावश्यक दन्चस्स वण्णगंधरसफासा गहिता भवंति, सो य एगदव्वदंसी ओहिण्णाणी तस्स एक्कस्स दव्वस्स जहण्णेण दो पज्जवे दुगुणिते
विभंगाः चूर्णी
पासति, दुगुणियग्गहणेण य चउण्हं गहणं कतं, किं कारणं?, जेण दोण्णि चेव दुगुणिज्जमाणे चउरो भवंति, अतो दुगुणितगहणेण
चउण्हं गहणं कयंति, ते य चउरो पज्जाया इमे-वणं गंधं रसं फास, तेसिं पुण वण्णगंधरसफासाणं जे एगगुणकालगाइणो ॥६४॥
पज्जाया ते सो एगदव्वदंसी ओहिण्याणी न पासतित्ति, एवमेतं पडिवातोप्पातत्ति दारं गतं ॥ इयाणिं णाणदसणविभंगं च एते | तिण्णिऽवि दाराई इमाए गाहाए मण्णंति, तंजहा
सागारमणागारा० ।। ६५ ।। तत्थ तिव्वमंदातीणि कारणाणि पडुच्च तिरियमणुयाण ओहिण्णाणं ओहिदंसणं विभंगणाणं |च विसओ अतुल्लो एतेसिं भणितोचिकाऊण इह ण भणितो । एत्थ पुण णेरइया देवा व पडुच्च जसि ओहिण्णाणं ओहिदंसणं | विभंगणापं च तुल्लं भवति ते भण्पति, तत्थ सागारग्गहणेणं ओहिण्णाणस्स गहणं कतं, अणागारग्गहणेणं ओहिदंसणस्स गहणं कतं, विभंगगहणेषं विभंगणाणस्स गहणं कयं, तत्थ विभंगणाणं णाम तं चेव ओहिण्णाणं मिच्छादिहिस्स वितहभावगाहित्तणेण| विभंगणाणं भण्णति, तत्थ जहण्णयगहणेणं खेत्तकालाणं गहणं कतं, ते य खेत्तकाला णेरइएहितो आरभ तिरियमणुए मोत्तुं जाव ॥४॥ उवरिमगेविज्जगा देवा, एत्थ जे जे तुल्लद्वितीया तेसिं ओहिण्णाणं ओहिदंसणं विभगणाणं च पडुच्च विसओ तुल्लो भवति, 13 दव्वभावविसओ पुण तुल्लद्वितीणपि एतेसिं सम्मदंसणं पडुच्च विसुद्धतवोकम्माईणि य कारणाणि य पडुच्च अतुल्लो भवति, उवरिमगेविज्जगाणं च परेण खचं झालं च पडुच्च ओहिणाणओहिदसणाणं विसओ असंखेज्जो भवति, दव्वपज्जवेसु पुण
CAERS555
PAISAIRAAMAHORA