SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ ६५ ॥ ओहिण्णाण ओहिदंसणाणं विसओ अणंतो भवतीति || ओहिण्णाणओहिदंसणाविभंगाणि य एते तिष्णिऽवि दारा गता । to पुण भांति इयाणि नापदंसण विभगोचे दारं, तत्थ 'सागारमणागारा' गाहा, सागारंति णाणं, तं पुण ओहिण्णाणं गहितं, अणागारग्गहणेण ओहिदंसणं गहितं, ते सागारपज्जवा य अणागारपज्जवा य ओहिविभंगाणं जहण्णगा तुल्ला जाव गेवज्जा, तेण परं उवरिमगेविज्जेसु परेषं खेचतो य कालतो य असंखेज्जा, दव्वपज्जवेसु अनंता । इदाणिं देसेत्ति दारमागतं । पोरइय देव तित्थंकरा य० ।। ६६ ।। णेरइया देवा तित्थंकरा य एते तिष्णिवि ओहिण्णाणस्स अबाहिरा भवति, अचाहिरा णाम ओहिण्णाणवत्थियत्ति वृत्तं भवन्ति, ते य णेरइय देव तित्थंकरा य ओहिणाणस्स मज्झवत्थितत्तेण सव्वओ समंतापासंति, जे पुण सेसया तिरियमणुया ते देसेणवि पासंतित्ति | देसित्ति दारं गतं ॥ इदाणि खेत्तोत्ति दारमागतं, तंजहा संग्वेज्जमसंखेज्जा० ।। ६७ ।। संखिज्जाणि वा असंखज्जाणि वा जोयणाणि ओही पुरिसमबाधा य भवति, अबाहा णाम पुरिसस्स य ओहीए य जं अंतरं सा अबाधा भण्णति, सो पुण ओही दुविहो भवति, तंजहा संबद्धो य असंबद्धो य, जो य संबद्धो सो सरीरातो आरम्भ णिरंतरं संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणति पासा, जोऽवि असंबद्धो सोऽवि संखेज्जाणि वा असेखज्जाणि वा जोयणाई सरीरातो अन्दरित्ता तसो परेण पासति, आरेण ण पासतित्ति । एत्थ संबद्धे असंबद्धे य ओहिण्णाणे चउभंगो भवति, तंजहा पुरिसे संबद्धो लोगंते असंबद्धो १ लोगते संबद्धो पुरिसे असंबद्धो २ अण्णो लोगंतेऽवि संबद्धो पुरिसेऽवि संबद्धो ३ अण्णो दोसुवि असंबद्धो४, जो पुण अलोगस्स अप्पमवि पासति सो पुरिसे णियमा संबद्धो ओही णायव्वोत्ति ।। खेत्तत्ति दारं गतं ॥ तं पुण ओहिण्णाणं इमेहिं णवहिं दारेहिं अणुगन्तव्त्रं, तंजहा देशक्षेत्रद्वारे ॥ ६५ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy