SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णी श्रुतज्ञाने ॥ ६६ ॥ संतपयपरूवणया० ।। १३ ।। तत्थ संतपयपरूवणा णाम जहा कोइ सीसो कांच आयरियं पुच्छिज्जा भगवं ! एवं ओहिकृष्णाणं किं अस्थि पत्थिति ?, आयरिओ आह— नियमा अस्थि, सीसो आह-जदि अस्थि तो कहिं मग्गितव्वं १, आयरिओ आह-इमहि ठाणेहिं मग्गितव्यं गइ इंदिए य का० ॥ १४ ॥ भागपरित० ॥ १५ ॥ सत्थ पढमं गतित्ति दारं, ताए चउन्विहाऽवि गतीए ओहिणाणं पुव्व पडिवण्णओ य पडिवज्जमाणो य दोsवि अस्थि । गतित्ति दारं गतं, इयाणि इंदियत्ति दारमागतं तत्थ एगिंदिया वि० ति० चतु ण वा पुव्व पडिवण्णओ ण वा पडिवज्जमाणओ, पंचिदिएसु पुण पुव्वपडिवण्णओ पडिवज्जमाणओ य दोऽवि अस्थि, इंदिपत्ति दारं गतं । इदाणिं काययोगवेदकसायलेसासम्मत पज्जबसाणा एए छप्पि दारा जहाभिणिबोहियणाणे भणिया तहा भाणियन्त्रा ओहिअभिलावेणंति । इदाणिं णाणेत्तिदारं आगतं, तंजहा- ओहिणाणं किं णाणी पडिवज्जति उदाहु अण्णाणी ?, एथ दो णया समोतरंति, तंजा—णेच्छइए य वबहारिए य, निच्छयनयस्स णाणी पडिवज्जत्ति, पुव्वपाडवण्णओवि गाणी चेव होज्जा, ववहारियणयस्स णाणी वा पडिवज्जति अण्णाणी चा, जति णाणी पडिवज्जति किं आभिणिबोहियणाणी पडिवज्जति सुत० ओहि मणपज्जवणाणी पडिवज्जति ?, तत्थ आभिणिबोहियणाणसुयणाणिणो वट्टमाणसमयं पच्च ओहिणाणे पुव्वपडिवण्णगा वा होज्जा पडिवज्जमाणगा वा, सम्मतसमुप्पत्तिकालातो पुण ओहिण्णाणी पुञ्चपडिवण्णओ णत्थि, पडिवज्जमाणओ पुण आभिणिबोहियणाणसुतओहिणाणाणि कोइ जुगवं चैव परिवज्जेज्जा, ओहिण्णाणी ओहिष्णाणउप| तिसमकालमेव पडिवज्जमाणओ भवति, ततो उष्पत्तिकालतो पच्छा पुव्वपडिवण्णओ लब्भति, मणपज्जवणाणी जीवां ओहिण्णाणे सत्पदादीनि ॥ ६६ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy