SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ चूर्णी वाला वृत्तं बोजाव पत्थि कोयि जो पादे सोचेति, ताहे सा परिणतं गहात निग्गता, तेण वारिया, सा मह(डा)ए पधाता, ताए धोवंतीए ते आवश्यकता वाला वड्रेल्लगा फिट्टा, मा चिक्खल्ले पडिहिंतित्ति तस्स य हत्थे लीलाकट्ठतं तेण ते धरिता बद्धा य, मूला य ओलोयणवरग-121 चन्दनता पेच्छात, ताए णायं-विणासितं कज्ज, जदि किहइ परिणेति तो अहं का?, सा सामिणी, वासो नगरेवि मे णत्थि, जाव तरुउपोद्घात णओ वाधी ताव णं तिगिच्छामिात्ति सेट्ठिमि निग्गए ताहे य ण्हावितं वाहरावेत्ता बोडाविता णियलेहि य बद्धा पिहिया य, परियनियुक्ती | णो य अणाए वारितो-जो वाणियगस्स साहति सो मम णत्थि, ताए सो पिल्लितल्लओ, घरे छोदण बाहिरि कुडंडिता, सो ॥३१९॥ कमेण आगतो पुच्छति-कहिं चंदणा ,न कोतिवि साहति भएण, सो जाणति-नूणं सा रमति उवरिं वा, एवं रतिपि पुच्छिता, जा णति सा सुत्ता पूर्ण, वितियदिवसेविण दिट्ठा, ततिए दिवसे घणं पुच्छति, साहह, मा भे मारेह, ताहे थेरदासी एगा चिंतेति-किं| मम जीवितेणं, स जीवतु वराई, ताए कहितं-असुगघरे, तेण उग्घाडिया, छुहाहतं पेच्छिता, कूरं पमग्गितो जाम(समा)वत्तीए णत्थि, | ताहे कुंमासा दिडा, ते दाउं लोहारघरं गतो जा णियलाणि छिदावमि, ताहे सा हत्थी जथा कूलं संभरितुमारद्धा एलुगं विक्खंभतित्ता, तेहिं पुरतो कएहिं हिदयन् तरतो रोवति, सामी य अतिगतो, ताए चिंतिय-एतं सामिस्स देमि मम एतं अधम्मफलं, भणति-भगवं ! कप्पति?, सामिणा पाणी पसारितो, चउव्विहोवि पुनो, पंच दिव्वाणि, ते से वाला तदवत्था, ताहे चेव ताणि नियलाणि फुट्टाणि, सोवनिताणि कडगाणि णीउराणि य जाताणि, देवेहि य सव्वालंकारा कता, सक्को य देवराया आगतो, पंच | दिव्वाणि, अद्धतेरस हिरण्णकोडीओ पडियाओ। इतो य कोसंबीए सव्वतो उक्कुटुं-केणइ पुनमंतेण अज्ज सामी पडिलाभितो, ॥३१९॥ | ताहे राया संतेपुरपरियणो आगतो। तत्थ संपुलो णाम दहिवाहणस्स कंचुइज्जो, सो पंधित्ता आणियओ, तेण सा नाया, सो पादेसु
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy