________________
SHAIRS
सुमंगलादौ विहारः
C
पडित्ता परुनो-अहो इमा वसुमती, राया पुच्छति, ताहे तेण कहिय-देव! रायाओ इमा, ताहे सव्वेण लोगेण नाय जहा दहिवाहणस्स आवश्यक
| धृयाति, मिगावती भणति-मम भगिणिधूयत्ति, अमच्चो य सपत्तीओ आगतो, सामि वंदति । पच्छा सामी निग्गओ । ताहे राया चूर्णी
तं वसुहारं पगहिओ, सक्केण वारियं, जस्स एसा देइ तस्स आभव्वंति, सा पुच्छिया, भणति-मम पिउणो, ताहे सेट्ठिणा गहियं । उपोद्घात नियुक्ती
| ताहे सक्केण भणितं-चरमसरीरा एसा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जति, एसा पढमा सिस्सिणी सामिस्स, ताहे कण्णंतपुरं
| छुढा संवद्धति, छम्मासा तदा पंचहिं दिवसेहिं ऊणगा जद्दिवसं सामिणा भिक्खा लद्धा, सावि मूला लोगेणं अंबाडिता हीलिया य । ॥३२०॥ तत्तो सुमंगल सणकुमार सुच्छित्तएहिं माहिंदो। पालय वाइल वणिए अमंगलं अघणो असिणा ॥४-६५।५२२॥
ततो सामी निग्गतो सुमंगला णाम गामो तहिं गतो, तत्थ सणकुमारो एति वंदति पियं च पुच्छति, तत्थ पढमं सिंदकिडगनिमित्तं आगतो, ततो सामी पालयं नाम गामं गतो, तत्थ वाइलो नाम वाणिययो जनाए पहावितो सामीं पेच्छति, सो अमंग&ालंति काऊण असिं गहाय पपातिओ, एतस्सेव फलउत्ति तस्स सिद्धत्थेण सहत्थेण सीसं छिन्नं ।
चंपावासावासं जखिदोसातिदत्त पुच्छाय। वागरण दुह पएसण पच्चक्खाणे य दुविहे तु ॥४-६६३२२३।।
ततो सामी चंप नगरिं गतो, तत्थ सातिदत्तमाहणस्स अग्निहोत्तवसहिं उवगतो, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रतिं पज्जुवासंति, चत्तारिवि मासे रत्ति रतिं पूर्व करेंति, ताहे सो माहणो चिंतेति-किं एस जाणति तो ण देवा महेति?, ताहे विनासणनिमित्तं पुच्छति-को द्यात्मा?, भगवानाह-योऽहमित्यभिमन्यते, स कीटक ?, सूक्ष्मोऽसौ, किं तत्सूक्ष्मं ?, यन्न
R G
॥३२॥
*845