SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ स् शलाको श्री | गृहीमः, ननु शब्दगंधानिलाः किम्?, न, ते इंद्रियग्राह्याः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि सः। कतिविहे णं भंते ! पएसणए', कइ गोपकृतः आवश्यक विहे णं पच्चक्खाणे ?, भगवानाह-सातिदत्ता! दुविहे पदेसणये धम्मियं अधाम्मयं च, पएसणयं नाम उवदेसो । पच्चक्खाणे | चूर्णी 18 दुविहे- मूलगुणपच्चक्खाणे य उत्तरगुणपच्चक्खाणे य । एतेहिं पदेहिं सव्वं तस्स उवागतं पसगे: उपोद्घाता नियुक्ती __ जंभियगामे णाणस्स उप्पदा वागरेति देविंदो। मेंढियगामे चमरो वंदण पियपुच्छणं कुणति ॥४-६७१५२४।। ___ ततो भगवं निग्गतो, भियगामं गतो, तत्थ सक्को आगतो, वंदित्ता पूर्व करेत्ता णविहिं उवदसेत्ता णं वागरेति जहा ॥३२१।। एत्तिएहिं दिवसेहिं केवलणाणं उप्पज्जिहिति । ततो मेंढियग्गामं वच्चति, तत्थ चमरो वंदयो पियपुच्छओ य आगच्छति, वंदितुं पुच्छति, वंदितुं पुच्छितुं च पडिगतो। छम्माणि गोव कडसलपवेसणं मज्झिमाए पावाए । खरतो वेज्जो सिद्धत्थवाणिओ णहिरावेति ॥४-६८५२५ ।। ततो सामी छमाणिं णाम गामो तहिं गतो, तस्स बाहिं पडिमं ठितो, तत्थ सामिसमीवे गोवो गाणे छड्डेऊणं गामं पविट्ठो, दोहणादीणि काउं निग्गतो, ते य गोणा अडविं अणुपविट्टा चरियव्वयस्स कज्जे, ताहे सो आगतो पुच्छति- देवज्जगा! कहिं बइल्ला ?, भगवं मोणेण अच्छति, ताहे सो परिकुवितो भगवतो कन्नेसु काससलागाओ छुभति, एगा इमेण कन्नेण एगा इमेण, IM॥३२१॥ ताहे पत्थरेण आहणति जाव दोवि मिलिताओ, ताहे मूलभग्गाओ करेति मा कोति उक्खाणिहित्ति, केति भणति-एगा चेव | जाव इतरणं कन्नणं निग्गया, ताहे अ भग्गा, कन्नेसु तउं तत्तं गोवस्स कतं तिविठ्ठणा रना । कनेसु वद्धमाणस्स तेण छूढा कड
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy