________________
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
॥३२२॥
सलागा ॥ १ ॥ भगवतो य तद्दारवेयणिज्जं कम्मं उदिनं । ततो मज्झिमं पावं गतो, तत्थ सिद्धत्थो नाम वाणियतो, तस्स घरं भगवं अतिगतो, तस्स मित्तो खरओ णाम वेज्जो, ते दोवि सिद्धत्थघरे अच्छंति, सामी य भिक्खस्स पविट्ठो, वाणियत। वंदति थुणति य, वेज्जो य तित्थगरं पासिऊण भणति - अहो भगवं सव्वलक्खणसं पुन्नो, किं पुण ससल्लो १, ताहे सो वाणिओ संतो भणति - पलोएहि कहिं सल्लो ?, तेण पलाएंतेण दिट्ठो कन्नेसु, तत्थ तेण वणिएण भन्नति - नीणेहि एतं महातवसिस्स, सव्वस्संपि चयेमो, पुनं होहिति तववि मज्झवि, भणति निप्पडिकंमो भगवं नेच्छिहिति, ताहे पडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठितो, ते ओसहाणि गहाय गता, तत्थ भगवं तेलदोणीए निवज्जावितो मद्दितो य, पच्छा बहवेहिं पुरिसेहिं जंतितओ अक्कंतो य, पच्छा संडासएण गहाय कड्डितो, तत्थ सरुहिराओ सलागाओ अंछिताओ, तासु य अछिज्जतीसु भगवता आरसितं, ते य मणूसे उप्पाडेत्ता उातो, तत्थ महाभेरवं उज्जाणं जातं देवउलं च, पच्छा संरोहणं ओसहं दिनं जेण ताहे चैव पउणो, ताहे वंदित्ता खामेचा य गता ।। सब्बेसु किर उवसग्गेसु दुब्विसहा कतरे ?, कडपूयणासीयं कालचक्कं एतं चैव सलं कड्डिज्जत, अहवा जहन्नगाण उवरि कडपूयणासीतं, मज्झिमाण कालचक्कं, उक्कोसगाण उवरिं सल्छुद्धरणं ॥ एवं गोवेण आरद्धाउवसग्गा गोवेण चैव निट्ठिता । गोवो सत्तमिं गतो, खरतो सिद्धत्थो य दियलोगं तिव्वमवि उदीरतंतावि सुद्धभावा ।
जंभियवहि उज्यालियतीरवितावत्तसामसालअहे । छट्टेण उक्कुडयस्स उत्पन्नं केवलं नाणं ॥ ४-६९ । ५२६ ।। वाहे सामी जांभयगामं णाम नगरं गतो, तस्स बहिया वियावत्तस्स चतियस्स अदूरसामंते, वियावत्तं णाम अव्यक्तमित्यर्थः, अप्पागडं संनिपडितं, उज्जुयालियाए णदीए तीरंमि उत्तरले कूले सामागस्स गादावतिस्स कट्टकरणंसि, कट्टकरणं नाम छेत्त,
श्रीवीरस्य केवलोत्
पादः
॥३२२॥