SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीवीरस्य कलना सालपादवस अहो उक्कुडुयणिसेज्जाए गोदोहियाए आतावणाए आतावेमागस्स छद्रुण भत्तेण अपाणएणं अणुत्तरेणं णाणणं आवश्यक|21 अणुत्तरेणं दंसणणं अणुत्तरेणं चरित्तेण अणुत्तरेण आलएणं अणुत्तरेण विहारण, एवं अज्जवेणं मद्दवेणं लाघवेण खतीए मोत्तीए । चूणा शगुत्तीए तहीए अणुत्तरेणं सच्चसंजमतवसुचरितसोवचइयफलपरिनिव्वाणमग्गणं अप्पाणं भावमाणस्स दुवालसहि संवच्छरहिं विति- उपाधाव तेहिं तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स वइसाहसुद्धदसमीए पादीणगामिणीए छायाए अभिनिव्वट्टाए पोरुसीए पमानियुक्ती शाणपत्ताए सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तणं जोगमुवागतेणं झाणंतरियाए वट्टमाणस्स एकत्तवितक्कं वोली॥३२३॥ दाणस्स सुहुमकिरियं अणियट्टिमपत्तस्स अणते अणुत्तरे निव्याघाए निरावरणे कसिण पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । तए |णं से भगवं अरहा जिणे जाते केवली सन्नन्नू सव्वदारसी अरहस्सभागी. सनेरतियतिरियनरामरस्स लोगस्स पज्जवे जाणति |पासति, तंजहा-आगतिं गई ठिति चयणं उववायं तक्कं मणोमाणसितं भुत्तं कडं पडिसेवितं आवीकम्मं रधोकम्मं तं तं कालं मणवयणकायिते जोए, एवमादी जीवाणवि सव्वभावे मोक्खमग्गस्स य विसुद्धतरागे भावे जाणमाणे पासमाणे, एस खलु मोक्खमग्गे मम य अन्नोसि च जीवाणं हितसुहनिस्सेसकरे सव्वदुक्खविमुक्खणे परमसुहसमाणणे भविस्सइति । एवं च केवलणाणं तवेण उप्पन्नतिकाऊणं जो छउमत्थकालियाए भगवता तवो कतो सो सव्वो वनेयव्यो जो य तवो०॥५-११५२७।। णव किर चाउम्मासे.॥५-२॥५२८। एग किर छम्मासं०॥५-३॥ ५२९ ॥ भदं च महाभई०॥ ५-४ ॥ ५३० ।। गोयर०॥५-५॥ ५३१ ।। दिवसे दिवसे भगवं भिक्ख हिंडेति एव छम्मासे । हिंडति |पंचदिवसूण वत्थाणगरीए अव्वहिओ भगव ॥१॥ दस दो य० ॥५-६ ॥ ५३२ ।। दो चेव य छ? ॥ ५-७ ॥५३३-५३४॥ ॥३२३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy