________________
,
श्री
महासेने आगमनं समवसरण द्वाराणि
नियुक्ती
एस ताव खमणकालो । इमो पारणगकालोआवश्यक चूर्णी
६ तिनि सते दिवसाणं ॥ ५-८॥ ५३५ ॥ पव्वज्जाते॥५-९ ॥ ५३६ ॥ बारस चेव य ॥५-१०॥ ५३७॥ उपोद्घातात | एवं तवोगुणरओ अणुपुब्वेणं मुणी विहरमाणो । घोरं परीसहचर्मु अहियासत्ता महावीरो ॥५-११॥५३८॥
उप्पन्नंमि अणंते नट्ठमि य छाउमथिए णाणे । रातीए संपत्तो महसेणवणं तु उज्जाणं ॥५-१२॥५३९।५४२॥११५भा. ॥३२४॥
3 किमिति ? । जाहे सामिस्स केवलनाणं उप्पन्न ताहे इंदादीया देवा सब्बिड्डीए हट्ठतुट्ठा णाणुप्पदामहिमं करेंति । तत्थ भगवं | जाणति- णत्थि एत्थ पव्वयंततो, जत्थ नत्थि पव्वयंततो तत्थ ण पवत्तिज्जति, ततो य बारसेहिं जोयणेहिं मज्झिमा नाम नगरी, तत्थ सोमालज्जो नाम माहणो, सो जन्नं जयइ, तत्थ य एक्कारस अज्झावगा आगता भवियरासी य, ताहे सामी तत्थ मुहुत्तं अच्छति जाव देवा पूर्व करेंति, एस केवलकप्पो किर जं उप्पन्ने नाणे मुडुत्तमत्तं अच्छियव्वं, ताहे सामी रत्तीय तं वच्चति, तत्थ | वच्चतो असंखज्जाहिं देवकोडीहिं परिवुडो देवुज्जोएण सव्वो पंथो उज्जोवितो जथा दिवसो, जत्थ भगवतो पादा तत्थ देवा | सत्त पउमाणि सहस्सपत्ताण णवणतिफासाणि विउव्वंति, मग्गतो तिन्नि पुरओ तिनि एगं पायाणक्कमे, एगे भणति- मग्गतो | सत्त पउमाणि दीसति, जत्थ पाओ कीरति ताहे अन्नं दीसति, मग्गओ सत्त दीसंति, मग्गओ सत्त दो पादेसु एवं णव । एवं
जाव मज्झिमाए णगरीए महसेणवणं उज्जाण संपत्तो । तत्थ देवा वितिय समोसरणं करेंति, माहमं च सूरुग्गमणे, एगं जत्थ | नाणं वितिय इमं चेव । अहवा एग छउमत्थकालियाए एग इमं चेव । एत्थं सामन्त्रेण समोसरणादिवत्तव्वया णेया गाहाहिं
SECSIKERROREGAR
॥३२४॥