________________
श्री
मरपा
-आवश्यक
चूर्णी उपोद्घातनियुक्ती
॥३२५॥
BAGAIMAXSOROCABAIX
समोसरणे केवतिया रूवपुच्छवागरण सोयपरिणामे | दाणं च देवमल्ले मल्लायणे उवरि तित्थं ॥५-१८॥५४॥
इह पुण इमं णाणतं जाव सामीण पावइ ताव रतिं चेव देवेहिं तिनि पागारा कता, अंतो मज्झे पाहिति, अन्दरं बेगा-12 णिया सव्वरयणामयं णाणामणिपंचवन्नेहिं कविसीसएहि, मज्झिमं जोइसिया सोवनं रयणकविसीसगं, बाहिरं भवणवासी ता रयतं | हेमजंबूणतकविसासगं, अवसेस जं वातविउव्वणं वरिसणं पुप्फोवगारो य धूवदाणं च तं वंतरा करेंति, असोगवरपायवं जिपउच्चत्ताओ बारसगुणं सक्को विउब्बति, ईसाणो उवरिं छत्ताइच्छत्तं चामरधरा य, बलिचमरा असोगहेदुओ पेढं देवछंदगं सीहासणं सपायपीढं फालियामयं धम्मचक्कं च पउमपतिट्ठियं । ताहे सामी पयाहिणं करेमाणो पुवदारेण पविसित्ता 'नमो तित्थस्स' त्ति नमोक्कारं काऊण सीहासणे पुब्वाभिमुहो निसीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि मुहाणि विउव्वंति, एवं सबो 2 लोगो जाणति अम्हं कहेतित्ति । तत्थ समोसरणेत्ति दारं । समोसरणं नाम एत्थं वायोदगपुप्फवासपागारत्तयादिभिः भगवतो विभूती । तच्च
जत्थ०॥ ५-१९ ॥ ५४४-५४८ ॥ जत्थ अपुव्वं जगरे गामे वा जत्थ वा तहाविहो देवो महिड्डीओ वंदओ एति तत्थ नियमेण भवति । ताहे जोयणपरिमंडलं संवट्टयं वायं सुरभिगंधोदयं निहतरयं पुप्फबद्दलयं वा, एतं अभियोगा देवा करेंति ॥ पागारा तिनि, ते को करेति ?, उच्यतेअभंतर० ॥५-२४ ॥ ५४९ ॥ अम्भितरिल्लं पागारं वेमाणिया देवा करेंति, मज्झिमं जोतिसिया, बाहिरिल्लं भवणवासी
18॥३२॥ । करति । अम्भितरिल्लो रयणमयो मज्झिल्लो कणयमओ बाहिरिल्लो रयतमयो ।
ॐॐॐॐॐॐॐ