SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्री मरपा -आवश्यक चूर्णी उपोद्घातनियुक्ती ॥३२५॥ BAGAIMAXSOROCABAIX समोसरणे केवतिया रूवपुच्छवागरण सोयपरिणामे | दाणं च देवमल्ले मल्लायणे उवरि तित्थं ॥५-१८॥५४॥ इह पुण इमं णाणतं जाव सामीण पावइ ताव रतिं चेव देवेहिं तिनि पागारा कता, अंतो मज्झे पाहिति, अन्दरं बेगा-12 णिया सव्वरयणामयं णाणामणिपंचवन्नेहिं कविसीसएहि, मज्झिमं जोइसिया सोवनं रयणकविसीसगं, बाहिरं भवणवासी ता रयतं | हेमजंबूणतकविसासगं, अवसेस जं वातविउव्वणं वरिसणं पुप्फोवगारो य धूवदाणं च तं वंतरा करेंति, असोगवरपायवं जिपउच्चत्ताओ बारसगुणं सक्को विउब्बति, ईसाणो उवरिं छत्ताइच्छत्तं चामरधरा य, बलिचमरा असोगहेदुओ पेढं देवछंदगं सीहासणं सपायपीढं फालियामयं धम्मचक्कं च पउमपतिट्ठियं । ताहे सामी पयाहिणं करेमाणो पुवदारेण पविसित्ता 'नमो तित्थस्स' त्ति नमोक्कारं काऊण सीहासणे पुब्वाभिमुहो निसीयति । ताहे देवा अवसेसाहिं दिसाहिं सपरिकराणि मुहाणि विउव्वंति, एवं सबो 2 लोगो जाणति अम्हं कहेतित्ति । तत्थ समोसरणेत्ति दारं । समोसरणं नाम एत्थं वायोदगपुप्फवासपागारत्तयादिभिः भगवतो विभूती । तच्च जत्थ०॥ ५-१९ ॥ ५४४-५४८ ॥ जत्थ अपुव्वं जगरे गामे वा जत्थ वा तहाविहो देवो महिड्डीओ वंदओ एति तत्थ नियमेण भवति । ताहे जोयणपरिमंडलं संवट्टयं वायं सुरभिगंधोदयं निहतरयं पुप्फबद्दलयं वा, एतं अभियोगा देवा करेंति ॥ पागारा तिनि, ते को करेति ?, उच्यतेअभंतर० ॥५-२४ ॥ ५४९ ॥ अम्भितरिल्लं पागारं वेमाणिया देवा करेंति, मज्झिमं जोतिसिया, बाहिरिल्लं भवणवासी 18॥३२॥ । करति । अम्भितरिल्लो रयणमयो मज्झिल्लो कणयमओ बाहिरिल्लो रयतमयो । ॐॐॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy