________________
नमस्कार है साधू विवरयं उत्तरति, तत्थ य पादविक्खंभं पाणिय, तेण पादो पसारितो गतिभेदेणं, तत्थ य देवयाए छिदं लभिऊणं उरू छिण्णो, व्याख्यायां
स्नेहरागे सो भणति-मिच्छादुक्कडं मा आउक्काए पडितो भोज्जत्ति, अण्णाए सम्मदिट्टियाए दिट्ठा, सा धाडिता, तहेव सप्पदेसो लइतो,
अरहन्नकहरूढो य देवतापभावेणं, अण्णे भणंति-भिक्खाए गतस्स अण्णं गामं गतस्स ताए वंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंथे ॥५१५॥
दृष्टान्तः तलाए हाति, अण्णेहिं दिट्ठो, तेहिं गुरूणं सिट्ठ, आवस्सए आलोएहि अज्जोत्ति भणितो, सो उवउचो मुहणंतगादि, भणति| न संभरति खमासमणो, तेहिं पडिभाणिओ भणति-णस्थित्ति, आयरिया अणुवद्वितस्स पायाच्छत्तं ण देंति, सो चिंतेति-किं किं वेत्ति, सा उवसंता, साहति य-मए कतंति, साविगा जाता, आदितो आरब्भ परिकहेति ।। एस तिविहोवि अप्पसत्थो, तस्स अप्पसत्थस्स इमा णिरुत्ती-रज्जति असुतिकलिमलकुणिमाणिद्वेसु पाणिणो जेणं । रागोत्ति तेण भण्णति जे रज्जति तत्थ रागत्थो ॥१॥ पसत्थो रागो-अरहतेसु आयरिएसु सुस्सुतबहुस्सुते या पवयणे एवमादि, अह रागो किं वद्दति ?, आयरिया आह-कहिवि वट्टति, उक्तं च-18 पुणस्सासवहेतू अणुकंपासुद्धए बहिययोगो । विवरीतो पावस्सति आसवहेतू वियाणाहि ॥१॥ दिट्ठतो अगडखणएणं, जदिवि अजुत्तं किंचि पसत्थरागणिमित्तं पुण्णं बंधति तंपि अगडखणणदिट्ठतेणं सव्वं विसोहेति, जथा लित्ते(चित्तं) तत्थेव धावेति, अर
हंतेसु य रागो रागो साधूसु बंभयारीसु। एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥ जेहिं एवंविहो संसारपकडओ रागो है णामितो ते अरिहा ॥ इदाणिं द्वेषः, 'दुष वैकृत्ये 'द्विष अप्रीतौ वा सो दुविधो-दव्वदोसो भावदोसो य, दव्वदोसो दुविधो, कम्म- ॥५१५॥
दव्वदोसो पोकम्मदव्वदोसो य, कम्मदव्वदोसो दोसवेदणिज्जं कम्मं बळूण ताव उदयं देति सो कम्मदव्वदोसो, णोकम्मदव्वदोसो | दुढं बिलं दुट्ठा रुगा दुट्ठा छुधा एवमादि, भावदोसो दोसवेदणिज्ज उदिण्णगं, तस्स इमाणि णिरुत्ताणि-हितकज्जसुगइमग्गं दुसओ
**SASSASSASARX