________________
आवश्यक
चूणौँ
नियुक्ती
॥३८५॥
OSHOCTONOTEK
कंडरीए कुमारे पुंडरीयस्स रनो एयमहूँ जो आढाति णो परिजाणाति तुसिणीते संचिट्ठति, तए णं सेकंडरीए पोंडरीय रायंदोच्चपि ।
वज्रस्वातच्चपि एवं बयासी-इच्छामि णं देवाणुप्पिया! जाव पव्वइत्तएत्ति, तएणं से पुंडरीए राया कंडरीयं कुमार जाहे णो संचाएति विस-IN म्यधि. |याणुलोमाहिं बहुहिं आघवणाहि य सन्नाणाहि य विनवणाहि य आघवेत्तए वा० ताहे विसयपडिकूलाहिं संजमभउव्वेगकारीहिं कंडरीक
पनवणाहिं पन्नवेमाणे २ एवं वयासी- एवं खलु जाता ! निग्गथे पावयणे सच्च अणुत्तरे केवलिए एवं जहा पडिक्कमणे जाव | सव्वदुक्खाणं अंत करेन्ति, किं तु अही वा एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया व जवा चव्वेयच्या वालुयाकवले इस | निरस्साए गंगा वा महाणदी पडिस्सोतं गमणताए महासमुद्दे इव भुयाहिं दुत्तरे तिक्खं कमियव्वं गरुयं लंबेयध्वं असिधारं व
चरितव्यं, जो य खलु कप्पति जाता! समणाणं णिग्गंथाणं पाणातिवाए वा जाब मिच्छादसणसल्ले वा नो० जाता! से अहाकम्मिएइ |वा उद्देसिए वा मिस्सजाते इ चा उद्दरए पूतिते कीए पामिच्च अच्छज्जे अणिसटे अभिहडेति वा ठतिएइ वा रतितएति वा | कतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलाणभत्तेइ वा बद्दलियाभत्तेइ वा पाहुणगभत्ते इवा सेज्जातरपिंडेति वा रायपिंडेति वा मूलभो
यणेति वा कंदभो० फलभो० वीयभो० हरियभोयणेति वा भोत्तए वा पातए वा, तुमं च णं जाता! सुहसमुचिते, णो चेव णं दुह| समुचिते, णालं सीतं णालं उण्हं णालं खुहा णालं पिवासा णालं चोरा णालं बाला णालं दंसा णालं मसगा णालं वातियपेत्तिय| अभियसचिवाते विदिहे रोगातके उच्चावए वा गामकंटगे वा बावीस परोसहोवसग्गे उदिने समं अहियासेत्तएत्ति, तं णो खलु जाता ! अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाहि ताजाता! अणुभवाहि रज्जसिरिं, पच्छा पन्चइहिसि, तए णं से कंडरीए
॥३८५॥ | एवं वयासी- तहेव णं तं देवाणु० जहेतं तुम्भे वयह, किं पुण देवाणु निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोग
ॐॐॐॐॐॐ