________________
श्री आवश्यक
चूर्णां उपोद्घात
निर्युक्तौ
॥ ३८४॥
त्थि, तत्थ भगवं तस्स आकूतं णाउं पोंडरीयं णामं अज्झयणं पन्नवेति, जहा
पोक्खलावतीविजए पोंडरीगिणी नगरी णलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे णाम राया होत्था, पउमावती देवी, ताणं दो पुत्ताणं पुंडरीए कंडरीए य सुकुमाला जाव पडिरूवा, पुंडरीए जुवराया याचि होत्था । तेणं कालेणं तेणं समतेणं थेरा भगवंतो जाव नलिणिवणे उज्जाणे समोसढा, महापउमे णिग्गते, धम्मं सोच्चा जं णवरं देवाणु० पोंडरीयं कुमारं रज्जे ठवेमि, अहासु०, एवं जाव पोंडरीए राया जाते जाव विहरति । तएणं से कंडरीए कुमारे जुबराया जाते, तरणं से महापउमे राया पुंडरीयं रायं आपुच्छति, तए णं से पुंडरीए एवं जहा ओदायणो णवरं चोद्दस पुव्वाई अहिज्जति, बहूहिं चतुत्थछट्ट बहूई वासाई सामन्नं मासियाए सडिं भत्ता जाव सिद्धे । अन्नया ते थेरा पुव्याणुपुत्रि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कंडरिएणं जुगरन्ना सद्धि इमी से कहाए लद्धट्ठे समाणे हट्ठे जाव गते, धम्मकहा, जाव से पुंडरीए सावगधम्मं पडिवण्णे जाव पडिगते, सावए जाते। तए णं से कंडरीए जुबराया थेराणं धम्मं सोच्चा हट्ठे जाव जहेदं तुब्भे वदह जं णवरं देवाणु ० ! पुंडरीयं रायं आपुच्छामि, तरणं जाव पब्वयामि, अहासुई०, तरणं सेकंडरीए जाव थेरं णमंसति णमंसित्ता अंतियाओ पडिनिक्खमति २ तामेव चाउघंटं आसरहं दुरूहति २ जहा जमाली तहेब जाव पच्चोरुहति, जेणेव पुंडरीए राया तेणेव उवागच्छति, करतल जाव पुंडरीयं एवं वयासीएवं खलु मए देवाणु० थेराणं जाव धम्मे णिसंते, सेऽवि य मे इच्छिते पडिच्छिते अभिरुतिते, तए णं अहं देवाणु ०! संसारभउविग्गे भीते जम्मणमरणाणं, इच्छामि णं तुज्झेहिं अन्भणुष्णाते समाणे थेराणं जाव पव्वतित्तपत्ति, तरणं से पुंडरीए कंडरीयं एवं वयासी- माणं तुम देवाणु० इयाणि थेराण जाव पव्वयाहि, अहं णं तुमं महता महता रायाभिसेगेणं अभिसिंचिस्सामि, तरणं से
वज्रस्वाम्य
धिकारः
॥३८४ ॥