________________
श्री
।
६ पडिबद्धाण परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागतजणस्स, वीरस्स निच्छियस्स ववसियस्स णो खलु एत्थं किंचि ४ वज्रस्वाआवश्यक है। दुक्करं करणताए, तं इच्छामि णं देवाणु० जाव पव्वतित्तएत्ति, तए णं तं कंडरीय पुंडरीए राया जाहे नो संचातेति बहहिं आघ- म्यधि० - चूर्णौ | वणाहि य ४ आघवेत्तए वा ४, ताहे अकामए चेव निक्खमणं अणुमनित्था। तएणं से पुंडरीते कोडुबिए सद्दावेति, एवं जहा
कंडरीकउपोद्घात जमालिस्स निक्खमण तहेव पुंडरीओ करेति, पब्वइतो जाव सामाइयमादीयाई एक्कारस अंगाई अधिज्जेति २ बहहिं चउत्थ-14
से वृत्तं नियुक्ती
|च्छट्टट्ठमजाव विहरति । अनया तस्स कंडरीयस्स अन्तहि य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरति ॥ ॥३८६॥ | तते ण ते थेरा भगवंतो अन्नया कयादी पुन्वाणुपुचि चरमाणा जाव पुंडरिगिगिए नलिाणवणे समोसढा, तए णं से पुंडरीए
राया इमीसे जाव पज्जुवासति, धम्मकहा. तएणं से पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति २ | कंडरीयं वंदति णमंसति २ कंडरीयस्स सरीरगं सव्वाबाहं सरुयं पासति २ जेणेव थेरा तेणेव उवागच्छति, थेरे वंदति वंदित्ता | एवं वयासी-अहं णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं तेगिच्छिएहिं फासुएसणिज्जेहिं अहापवत्तेहिं ओसहभेसज्जभत्तपा
हिं तिगिच्छं आउंटामि, तुम्भे गंभंते! मम जाणसालासु समोसरह, तएणं थेरा पुंडरीयस्स रनो एयम पडिसुणेति २ जाव जाणसालासु विहरति । तते णं से पुंडरीए कंडरीयस्स तेगिच्छं आउद्देति, ततेणं तं मणुनं असणं४ आहारितस्स समाणस्स से रोगातके खिप्पामेव उवसंते हटे जाते अरोगे बलियसरीरे जहा सेलओ तहा मुक्केवि समाणे तसि मणुसि असणे ४ समुच्छिते जाव अ
॥३८६॥ ज्झोववनो, मज्जपाणगंसि य, णो संचाएति बहिता अन्भुज्जतेणं जाव विहरित्तएत्ति। तए णं से पुंडरीते इमीसे कहाए लद्ध समाणे जेणेव कंडरीए तेणेव उवागच्छति, उवागच्छित्ता कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति वंदित्ता एवं वयासी-ध
ESSA%AAAAAAKA
ECISISARASWARA