________________
श्री
आवश्यक
चूर्णी
उपोद्घात नियुक्ती
॥३८७॥
मोसिणं तुम देवाणप्पिया, एवं सपनेस ण कयत्थे०कयलक्खणे०सुलद्धे णं तब देवाणुप्पिया माणुस्सए जम्मजीवितफले जं * | तुर्म रज्जच जाव अंतरं च विच्छइतित्ता जाव पव्वतिते, अहं णं अधने अकतपुग्ने जनं माणुस्सते भवे अणेगजातिजरामरणरो-15 म्यधिक | गसोगसारीरमाणसपकामदुक्खवेयणावसगसतोवद्दवाविभूते अधुवे अणितिए असासए संझब्भरागसरिसे जलयुम्बुयसमाणे कुसग्गज-टू केडरीक|लबिंदुसत्रिभे सुमिणगर्दसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे को पुबि पच्छा वा० अवस्सविप्पजहियव्यते|ति । तथा माणुस्सगं सरीरगपि दुक्खाययणं विविधवाधिसतसंनिकेतं अद्वितकडछुट्टियं छिराण्हारुजालओणद्धसंपिणद्धं मट्टियभंडंव | दुब्बलं असुइसंकिलिट्ठ अणिट्टवियं सब्बकालसंठप्पयं जराकुणिमं जज्जरघरं व सडणपडणविद्धंसणधम्मय पुट्वि पच्छा वा अवस्सविप्पजहियव्वं भविस्सतित्ति, कामभोगावि य णं माणुस्सगा असुती असासया. वंतासवा एवं पित्ता० खेला सुक्का० सोणितासया उच्चारपासवणखेलसिंघाणगवंतपित्तमुत्तपूयसुक्कसोणितसमुब्भवा अमणुन्नदुरुयमुत्तिपूतियपुरीसपुत्रा मतगंधुस्सासा असुभसिस्सा सब्वियणगा वीभच्छा अप्पकालिया लहुसगा कलमला विवासदुक्खं बहुजणसाधारणा परिकिलेसकिच्छदुक्खसज्झा अबुहजणनिसेविता सदा साधुजणगरहणिज्जा अणंतसंसारवद्धणा कडुफलविवागा चुडुलिव्व अमुंचमाणदुक्खाणुबंधिणो सिद्धिगमणविग्धा पुचि वा पच्छा वा अवस्सविप्पजहियव्वा भविस्संतित्ति, जेविय णं रज्जे हिरन्ने सुवन्ने य जाव सावतेज्जे सेवियणं अग्गिसाहिते चोरसाहिते रायसाहिते मच्चुसाहिते दातियसाधित अधुवे अणितिते असासए पुचि पच्छा वा अवस्सविप्पजहियव्वे भविस्सतित्ति ।। एवंविहम्मिकि रज्जे य जाव अंतेपुरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि जाव पव्वतित्तए, तं धने सिणं तु
॥३८७॥ मं जाव सुलद्धेणं जनं पव्वतिते। तते से कंडरीए पुंडरीएणं एवं वुत्ते तुसिणीए सचिट्ठति,ततेणं से पोंडरीए दोच्चपि तच्चपि एवं वता
ॐॐॐ