________________
श्री
चूणों
वज्रस्वाम्यधिक कंडरीकवृत्त
सी-धन्नेसिणं तुमं जाव अहं अधन्ने, ततेणं से दोच्चंपि तच्चपि एवं वुत्ते समाणे अकामए अवसंवसे लज्जाति य गारवेण य पुंडरीआवश्यक दयं राय आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति ।
ततेणं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरेत्ता ततो पच्छा समणतणपरितंते समणतणनिम्विन्ने समणनिउपोद्घात नियुक्ती मच्छिते समणगुणमुक्कजोगी थेराणं अंतियाउ सणितं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रनो भवणे जेणेव
असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टगे तेणेव उवागच्छति उपागच्छेत्ता जाव सिलापट्टयं ओहयमण जाव i૨૮૮ાા
झियाति । ततेणं पुंडरियस्स अम्मधाती तत्थ आगच्छति जाव तं तहा पासति पासित्ता पुंडरियस्स साहति, सेवि तणं अंतपुर| परयालसंपरिवुडे तत्थ गच्छति, गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं जाव धने णं सव्वं जाव तुसिणीए ।
ततेणं पुंडरिए एवं वयासी-अट्ठा भंते ! भोहिं ?, हन्ता अट्ठो, तते णं कोडुंबियपुरिसे सद्दावेत्ता कलिकलुसेणेवाभिसित्तो रायाभिसेगेण जाव रज्जं पसासेमाणे विहरति । तते ण से पुंडरिए सयमेव पंचमुट्ठियं लोयं करेति, करेत्ता चाउज्जामं धम्म पडिवज्जति पडिवज्जित्ता कंडरियस्स आयारभंडगं सव्वसुभसमुदयंपिव गेहति २ इमं अमिग्गहं गेण्हति २ कप्पति मम थेराणं अंतिए धम्म पडिबज्जेत्ता पच्छा आहारित्तएत्तिकटु थेराभिमुहे निग्गतो ।
. कंडरियस्स तु तं पणीतं पाणभोयणमाहारिंतस्स नो संमं परिणतं, वेतणा पाउन्भूया उज्जला विउला जाव दुरहितासा, सते ण Pसे रज्जे य जाव अंतपुरे य मुच्छिते जाव अज्झोववन्ने अदृदुहवसट्टोअकामगे कालं किच्चा सत्तमपुढविए तेत्तीससागरद्वितीए जातो।
SARAGOSSASGLICH
SHRESSESSINESS
॥३८८॥