________________
चूर्णी
पुंडरिएविय णं थेरे पप्प तेसिमंत दोचीप चाउज्जामं धम्म पडिवज्जति पडिवज्जेता छद्रुक्खमणपारणगंसि अडित्ता | वज्रस्वाजाव आहारिते, तेण य कालातिक्कंतसीतललुक्ख अरसविरसेण अपरिणतेण वेयणा दुरहियासा जाता, तते ण से अधारणिज्जमि
म्यधि० . | तिकटु करतलपरिग्गहितं जाव अंजलिं कटु नमोत्थुणं अरिहंताणं जाव संपत्ताणं णमोत्थु णं थेराणं भगवंताणं मम धम्मातरिताणं
कंडरीकउपोदघात धम्मोवतेसगाणं, पुबिपि त णं मते थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाते जावज्जीवाते जाव सव्वे य मिच्छादसणसल्ले
वृत्तं नियुक्ती जपच्चक्खाते, इयाणिपि यणं तेसिं चेव भगवंताणमांतगे सव्वं पाणाइवातं जाव सबमकरणिज्जं जोगं पच्चक्खामि, जपि य मे इमं|
सरीरगंजाव एतंपि चरिमेहिं उस्सासनिस्सासेहिं वोसिरामित्ति, एवमालोतितपडिक्कते समाहिप्पत्ते कालं किच्चा सव्वट्ठसिद्धे तेत्तीस-13 सागरोवमाऊ देवे जाते । ततो चतित्ता महाविदेहे सिज्झिहिति ॥ तं मा तुमं दुब्बलतं बलियत्तं वा गेण्हेहि । जहा सो कंडरीतो | तेणं दुबलेणं अट्टदुहट्टवसट्टो सत्तमाए उववन्नो, पुंडरिओ पडिपुनगलकवोलो सबट्ठसिद्धे उववन्नो । एवं देवाणुप्पिता! बलिओ दुब्बलो वा |अकारणं, एत्थ झाणनिग्गहों कातव्यो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवता आकूतं णातंति एत्थ अतीव संवेगमावन्नो वंदित्ता पडिगतो। तत्थ वेसमणस्स एगो सामाणितो देवो सेण तं पोंडरीयज्झयणं ओगाहितं पंच सतोण, संमत्तं च पडिवनो, केति भणंति अ-जंभगो सो, ताहे भगवं कल्लं चेतिताणि वंदित्ता पच्चोरुहति, ते तावसा भणंति-तुब्भे अम्हं आयरिया अम्हे तुम्भं सीसा, सामी भणति-तुज्झ य अम्ह य तिलोगगुरू आयरिया, ते भणंति-तुभवि अन्नो आयरियो?, ताहे सामी भगवतो गुणसंथवं करेति, ते पव्वाविता, देवताए लिंगाणि उवणीताणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खा वेला य जाता, भगवं भणति-किं आणिज्जतु ?, ते भणंति-पायसो, भगवं च सव्वलद्धिसंपन्नो पडिग्गहं घयमधुसंजुत्तस्स भरेत्ता आगतो, ताहे भणिता-परिवाडीए ठाह,
॥३८९॥