________________
वज्रस्वाम्यधिकारः
चूर्णी
| ते ठिता, भगवं च अक्खीणमहाणसिओ, ते धाता, ताहे सुठुतरं आउट्टा, ताहे सयं आहारेति । ताहे पुणरवि पद्वितो, तेसिं आवश्यक हिच सेवालभक्खाणं जेमिन्ताणं चेव नाणं उप्पन्न, दिनस्स वग्गे छत्तादिच्छत्तं पेच्छंताणं, कोडिन्नस्स वग्गे सामी दट्टणं उप्पन,
| गोयमसामी पुरतो कद्धेमाणो सामीं पयाहिणीकरति, तेवि केवलिपरिसं पहाविता, गोयमसामी भणति- एह सामीं वंदह, सामी उपोद्घात नियुक्ती
भणति- गोयम! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कडं करेति । ततो गोयमसामिस्स सुठुतरमधिती जाता,
ताहे सामी गोतम भणति- किं देवाणं वयणं गेज्मं आउ जिणाणं?, गोयमो भणति-जिणवराणं, तो कीस अद्धितिं करेसि', ताहे ॥३९ ॥ सामी चत्तारि कडे पनवेति, तंजहा- सुंवकडे विदल. चम्म० कंबलकडे, एवं सीसावि, गोयमसामी य कंबलकडसामाणो, किंच
|चिरसंसट्ठसि गोयमा! जाव अविसेसमणाणत्ता भविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयणं पनवेति ।
देवोऽवि वेसमणसामाणिओ तओ चइत्ताणं तुंबवणसण्णिवेसे धणगिरि णाम गाहावती, सो य सड्ढो, सो य पव्वइतुकामो, | तस्स य मातापितरो धरेंति, पच्छा सो जत्थ जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जथा- अहं पव्वइउकामो, तस्स य तदाणुरूवस्स गाधावतिस्स धूया सुणंदा णाम, सा भणति-ममं देह, ताहे सा दिण्णा, तीसे य भाया अज्जसमिओ नामं पुव्वं पव्वइयओ, तीसे य सुणंदाए कुञ्छिसि सो देवो उववण्णो, ताहे भणति धणगिरि-एस ते गम्भो बितिज्जओ होहिति, सो सीहगिरिस्स पासे पव्वइतो । इमावि णवण्हं मासाणं दारओ जातो, तत्थ य महिलाहिं आगताहिं भण्णति- जइ से ण पिता पव्वइतो होन्तो तो लद्रं होतं, सो सण्णी जाणति-जहा मम पिता पचडओ. तओ तस्सेवं अणुचिन्तेमाणस्स जातिस्सरणं उप्पण्णं, ताहे राति दिवा य रोएति, वरं सा णिव्यिजंती तो सुहं पव्वइस्सन्ति । एवं छम्मासा वच्चंति । अन्नया आयरिया समोसढा, ताहे समिओ
IEOCORRORSCRECRUCIENCACANA
॥३९०॥