________________
श्री
आवश्यक
चूर्णो ज्ञानानि
॥ १४ ॥
एत्थ सीसो आह-जति अपुठ्ठे पास तो कई देवलोयं ण पासति ?, आयरियो आह - षिसए इंदियाणं गाणं दंसणं वा भवति । सीसो आह भगवं ! को पुण एतेसिं विसउत्ति, आयरिओ आह-सोइंदियस्स जहण्णेण अंगुलस्स असखेज्जतिभागो, उकोसेणं बारस जोयणाई, चक्खिदियस्स जहण्णेणं अंगुलस्स संखेज्जतिभागं उक्कोसेणं जोयणसयसहस्सं साइरेगं, गंधरसफासाणं जहष्णो अंगुलस्स असंखेज्जतिभागो, उक्कोसेणं नव जोयणाईति । गंधरसफासिंदिया बद्धपुढं वियाकरेज्जा, कहं?, जाहे घाणपोग्गला घाणिदियं पविट्ठा भवंति ताहे पुट्ठा, जाहे पुण घार्णिदिएण सह गाढं संजुत्ता भवंति ताहे बुद्धा भण्णंति, एवं पुठ्ठे बद्धं च गंधमग्वायइति, तहा जिम्भिदिएवि, मुखे जया पक्खितो आहारो भवति तदा पुट्ठो, जया लालाए सद्धि एकीभूओ मनात जिम्भिदिय साए य परिणामिओ तदा बद्धो, एवं पुढं बद्धं च रसं आसादयतिति । जाहे फासपोग्गला ईसिं फालिदिएण सह समागया भवंति तदा पुट्ठा भवंति, जदा पुण गाढं फार्सिदिएण सह परिणामिया भवंति तदा बद्धा भण्णंति, एवं पुटुं बद्धं च फरिसं वेदेतित्ति ।। ५ ।। एत्थ सीसो आह-भगवं ! जे पुण निसिरिया भासापोग्गला ते किं ते चैव सुणेति उआहु अण्णेति ?, आयरिओ आहभासासमसेढीयं ० || ६ || जाओ एयाओ लोगागासपएसाणं सेढीओ पाईणपडिणायताओं उत्तरदक्खिणउद्धमधायताओ य वासिं सेढीणं जो सोइंदियस्स समसेढीए ठितो भासति ते पोग्गला अण्णेहिं सहपोग्गलपाओग्गेहिं सह मीसा सुव्वर, जो पुष्प विसेढी भासह ते पोग्गला णो सोइंदियं पविसंति, णियमा अष्णे सहपोग्गल पाउग्गपोस्गला तेहिं पोग्गलेहिं परंपरा धारण पोलिज्जमाणा २ सोइंदियं पविसंति, जे य ते पोग्गला णिसट्टा भासतेणं तेहितो बहुतरगा जे सोइंदियं पविसंति । आह-एकओमुहेऽवि ते कह विसेढी सुणेति, उच्यते, ते पुण णियमा छद्दिसिं पविसंति || ६ || सीसो आह-भगवं भणितं तुम्भेहिं जहा 'जं सई
भाषायाः समविषमश्रेणयः
॥ १४ ॥