SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ - इयाणि जिभिदियस्स उग्गहेहादीण परूवणा, से जहा णामए केइ पुरिसे खुरुप्पसंठाणसंठिएणं जिभिदिएणं अव्वत्तं रसमासा-विग्रहादा आवश्यक एज्जा, ण पुण जाणइ-किमेस खीररसो? उदाहु अन्नस्स कस्सति दव्वस्सत्ति, सेस जहा सोइंदियस्स तहेव अहीणमइरित्तं भाणियव्वं । नां क्रमः चूर्णी इदाणिं फासिदियस्स, से जहा णामए केइ पुरिसे अणित्थंथसंठाणसंठिएणं फासिदिएण अव्वत्तं फास वेदिज्जा, ण पुण &ाप्राप्ताप्राप्तज्ञानानि जाणइ-किमेस सप्पस्स फरिसो? उदाहु उप्पलणालस्सत्ति, सेसं जहा सोईदियस्स । . विषयता ॥१३॥ इयाणिं णोइंदियस्स, से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा, ण पुण जाणति-किंपि मए दिट्ठति, ततो अंतोमुहुत्तियं लाइहं पविसति, ततो जाणति अंतोमुहत्तेण जहा देवे मए दिट्ठोत्त, ततो अवातो, ततो धारणं पडइ, ततो धरेति मंखिज्ज असंखज्ज वा कालं, संखेज्जवासाउए संखेज कालं, असंखे० असंखे०, एस णोइंदियस्स अस्थोग्गहो । एयस्सवि वंजणोग्गहो णस्थित्ति । एत्थ सीसो आह-णो एस सव्वत्थ तरतमजोगो विज्जए, जहा पुब्धि उग्गहो ततो ईहा ततो अवाओ ततो धारण, आयरिओ आह-कह ?, सीसो आइ-जहा कोइ कंचि पुरिसं सहसत्ति पासिज्जा, तंमि उग्गहादयो जुगवमुप्पज्जंति, आयरिओ आह-तमिवि PI अस्थि चव, कहं , जहा उप्पलपत्तसतवेहे कालणाणत्तं अस्थि, अहवा सुहमत्तणेण णज्जए जहा एककालमेव विद्धंति, ण उब| रिल्ले पत्ते अविद्ध हेडिल्लस्स वेधो जुज्जए, एवं सहसत्ति दिढे पुरिसे उग्गहादीणं तरतमजोगो अस्थि चेव, ण पुण कालस्स सुहुमतणेण जाणितुं सक्किज्जतित्ति ॥ ताणि य इंदियाणि काणिइ पत्तविसयाणि काणिवि अपत्तविसयाणि, कहं - I ॥१३॥ पुढे सुणेइ सई० ॥५॥ पुढे णाम फरिसितं, जाहे तं सोइंदियं अतेहिं सद्दपोग्गलेहिं पूरियं भवति तदा सुणेइ, जं पुण। दापासति तं अपुटुं, कहं !, जइ पुढे पासिज्जा तो अग्गि दट्टण णयणाणं दाहो भवेज्जा, मूलं वा दट्टण णयणाणं वेहो भवेज्जा । SAATAARACTERE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy