________________
SARKAROCA
नमस्कार.गुरुभारवाहित्ति काऊपमेतमाणत्तं?, रण्णा आमंति पडिसुतं, तेण भणियं-जदि एवं ता ते गुरुतरभारवाही, कह ?, जं सो अवी-131 शिल्पव्याख्यायां समन्तो अट्ठारससीलंगसहस्साणि भारं वहति जो मएवि वोढुं ण पारितोत्ति, धम्मकहा, भो महाराय !-बुझंति नाम भारा ते पुण
सिद्धः ॥५४॥
वुझंति वीसमंतेहिं । सीलभरो वोढव्यो जावज्जीवं अविस्सामो ॥१॥ राया पडिबुद्धो, सो य संवेगं गतो अब्भुट्टितोत्ति । एमो कम्मसिद्धोति ।। शिल्पमाचार्यकं तस्य निष्ठां प्राप्तः २, शिल्पसिद्धं प्रति उदाहरणं, कोकासो सोप्पारए रहकारो, तस्स दासीए बंभणाण जातो दासचेडो, सो पगूढभावण अच्छति, सो ण जीहामित्ति सो अप्पणो पुत्ते सिक्खावेति, ते मंदबुद्धी ण लएंति, | दासेण सव्वं गहितं, सो रहकारो मतो, रायाए दासस्स तं घरं सव्वं दिण्णं, सो सामी जातो । इतो य पाडलिपुत्ते राया जियस
तूत्ति, इतो य उज्जेणीए राया सावगो, तस्स चत्तारि सावगा-एगो महाणसिओ, सो रंधेति, जदि रुव्वति जिमितमत्तं जीरति, जामेण २-३-४ वा, जदि रुच्चति ण चेव जीरति १ वितियओ अभंगेति, सो तेल्लस्स कुलवं छुभति, तं चेव पुणो णीणेति २, | ततियओ सेज्ज रयेति, जहा पढमे वा २-३-४ जामे बुज्झति, अहवा सुवती चेव ३, चउत्थो य सिरिघरो कतो, जो तं अतिगतो |किंचि ण पेच्छति, एते गुणा तेसिं, सो पाडलिपुत्तओ तस्स णगरं रोहति, सावओ चिंतति-किं मम जणक्खएणं कतेणंति भत्तं | पच्चक्खायं देवलोगं गतो, णागरेहिं से णगरं दिण्णं, ते सावगा सदाविता, पुच्छति-किं कम्मं ?, सूतेण अक्खायं, भंडारिएण 8. पवेसिओ, किंचिवि ण णेच्छति, अण्णेण दारेण दंसितं, सेज्जापालेण कहिय, अभंगतेण एकातो पदातो तेल्लं णीणियं, एकातो ण ||५४०॥
णीणित, जो मम सरिसो सो णीउत्ति, चत्तारिवि पव्वतिया । सो तेण तेल्लेण डझंतो कालगो जाओ, काकवण्णो से णाम जायं, पढमं से जियसत्तुत्ति णामं आसि पश्चात्काकवर्ण इति ।
ASAASCALARESCARSA
R SA