SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ सिद्धनमस्कारे कर्मसिद्धः नमस्कार हाण य मरणकाले तेहिं कजं कीरति, उक्तं च-ण य तम्मि देसकाले सक्को बाहरविहो सुतक्खंधो । सको अणुचिंतेतु धन्तंपि समत्थव्याख्याया चित्तेणं ॥१॥ जेण णमोकारो तम्मि देसकाले कीरति तेण सो महत्थो, एवं सो अरहंतणमोकारो सव्वपावाणि पणासेति, जाणि ॥५३९॥ दव्वभावमंगलाणि लोगे लोउत्तरे य एतेसिं पढमं मंगलं अरहंतनमोक्कारो। इदाणिं सिद्धाण णमोकारो, 'राध साध संसिद्धौ' सिद्धः प्राप्तणिष्ठ इत्यनर्थान्तरेण, जो जस्स पारंगतो सो सिद्धो भवति, तस्स सिद्धस्स इमो णिक्खेवो चोइसधा-णामसिद्धो ठवण० दव्व० कम्म० सिप्प० विज्जा मंत. जोग. आगम० अर्थ. जत्ता० अभिप्पाए तवे कम्मखयेत्ति य। णामढवणाओ गताओ, दव्वसिद्धो उस्सेइमं संसइमं उवक्खडं वत्थसिद्धोत्ति, तत्थ उस्सेइमं जथा मिरोलगादि, संसइमं जहा तिलादी, उवक्खडं जहा पदाणादी, वत्थसिद्धं जं रुक्खे चेव पच्चति, एताणि दव्वाणि पिढे पत्ताणि । IP कम्मसिद्धो जो कम्मस्स णिटुं गतो, अनाचार्यकं कर्म, तत्थ उदाहरणं कोंकणा एगम्मि दुम्गे सशस्स भंड संभंति विलयति य, ताणं च किर यदि रायावि एति तेण पंथो दातव्यो, तत्थ एगो | सेंधवओ पुराणो, सो पडिभज्जतो चिंतेति-तहिं जामि जहिं कम्मेण एस जीवो भज्जति, सुहं ण विंदति, सो तेसिं मिलितो, सो भणति-गंतुकामो कुंदुरुक्खपडिबोहिल्लओ, सिद्धओ भणति-सिद्धियं देहि मम, जं सिद्धयं सिद्धया गता सज्झय, सो य तेसिं भास्वहाणं महत्तरओ सव्ववई भारं वहति, तेण अण्णदा साधूण मग्गो दिनो, ते रुठ्ठा, राउले कहंति, ते भणंति-अम्हं रायावि मग्गं | देति भारेण दुःखाविज्जन्ताणं, तुम पुण समणगस्स रिकविरिकस्स मग्गं देसि, रण्णा भणियं-दुडु मे कतं, तेण भणितं-देव! तुमे टू CAREEKRECORREGAONG | ॥५३९॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy