________________
नमस्कार व्याख्याया ॥५३८||
%%*
दीहिं, केहिं कीरंतस्स वंदणादिस्स ते अरिहा ?, उच्यंते, देवासुरमणुयाणं, अरिहंति पूयं, जहा सुरुत्तमा, मणुयाण रायाणो उत्तमा, ताणं देवा, देवाणं रिसतो, रिसीणं परमरिसी, ते अरिहंता चेव, अरी च पूर्वोक्ता हंता, रजं हन्ता, रजः कर्म, रतस्स हंता तेणवि अरिहंता, अरिहंतिवि इमे य शारीरा अतिशया, तथा ते य उप्पण्णा जहा चारुसुजायमाण सिरिवच्छंकितविसालवच्छाणं । तेलोकसक्कयाणं णमोत्थु देवाहिदेवाणं ॥ १ ॥ तस्स णमोकारस्स किं फलं १, जं तस्स फलं तं उवरिं सट्ठाणे भण्णिहिति सउदाहरणं, पंचण्हविय सामण्णं पयोयणफलं णमोकारो, इमं पत्तेयफलं वणिज्जति
अरिहंतनमोक्कारो जीवं मोह० ।। ९-३७ ।। ९२३ ।। भवाणं सहस्सा भवसहस्सा, सोय संसारो, अणंतेसु किं भवसहस्सगहणं कर्त ?, उच्यते, पसत्थाणि एवं, इतराणि अणताणि, किं सव्वेवि मोयति?, णेति, भावेण जो कीरति सो फलदो जीवं मोतति, अह गवि मोएति तो इमं अन्नं फलं होति, पुणरवि बोधिलाभाए, बोधी णाम संमत्ताहिगमो ॥ किं चान्यत्
अरिहंतनमोक्कारो धण्णाण० ।। ९ - ३८ ।। ९२४ ॥ धणेण धण्णो णाणदंसणचरिताणि घणं एतेण धणेण धण्णो, भवखपणं करेंताणं, भवक्खयो संसारक्खयो, जदा हिदयं ण मुंचति तदा किं करेति ?, विसोत्तियं णिरंभति, दव्वविसोत्तिया णिकाकडे, | तेण संकरेण पाणिय रुद्धं अण्णतो वच्चति, ते रोवगा सुकंति, एवं भावविसोत्तियावि संसयादी कट्टत्थाणीया पच्छा अपसत्थपावरुक्खा सुक्खंति, एवं विसोत्तियं वारेति अरहंतणमोकारो इति । एवमादीहिं गुणेहिं महत्थोति वण्णितो, अहवा इमेणवि कारणेणं जहा संगामेमाणो पुरिसो आतुरे कज्जे जाते अजेज्जं अपरिहतं आयुद्धं तेण कज्जं करेति, एवं इमेणवि चोद्दस पुव्वाणि गहियाणि
अर्हन
मस्कार फलं
॥५३८||