________________
नमस्कार व्याख्याया ॥५३७॥
जामे पढमा आगया भणति पडिच्छ, साधू कच्छं बंधेतूणं आसणं कुंमबंधं कातूणं अहोमुहो ठितो चीरवेढेणं, ण सक्कियं, कीसित्ता गता, पुच्छंति केरिसो १, सा भणइ- अण्णो मणूसो नत्थि, एवं चत्तारि जामे कीसितूणं गयाओ, पच्छा एगतो मिलियाओ साहंति, उवसंताओ सडीओ जाताओ ।। तेरिच्छा चउव्विहा भएण सुणगादी दसेज्जा, पदोसा चंडकोसिओ मक्कडादि वा, आहारहेउं सीहादी, अवच्चलेणसारक्खणहेउं काकिमादी ।। आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसिए चेतिए पाहुडियाए य, ते चउन्विहा घट्टणया पवडणया थंभणया लेसणया, घट्टणया अच्छिमि रओ पविट्ठो, चमढियं, दुखितुमार, अहवा सयं चैव अच्छिम्मि गलए वा किंचि सालुगादि उट्ठितं घट्टति, पवडणया ण पयत्तेण चंकमति, तत्थ दुक्खाविज्जति, थंभणया णाम ताव बइट्ठो अच्छितो जाव मुक्खिबिट्ठो जातो, अहवा हणुगाजंतमादी, लेसणया पादं आउंटावेत्ता अच्छिते जाव तत्थ वायेण लइओ, अहवा गठ्ठे सिक्खामित्ति अवणामितं किंचि अंग तत्थेव लग्ग || अहवा आयसंवेतनीया वातियपित्तियसिंभियसंनिवातिया, एते दव्वोवसग्गा, भावतो उवजुत्तस्स एते चैव । अहवा इंदियाणि कसाया य ते जेहिं०, अहवा अणेण कारणेणं अरिहा नमस्कारस्यइंदियविसया कसाया परीसहा वेदणा ३ सरीरगादि अहवा सीता ३ उवसग्गा ते चेव, एवमादी अरयः ते हंता इतिकातूर्णं अरिहा णमोकारस्य, अर्हन्तीति वा अर्हन्ताः, ते दुविधा- दव्वारिधा भावारिहा य, दव्वारिहा दुविहा- पसत्था अपसत्था य दव्वारिहा पसत्था हिरण्णअस्समादीणि, अपसत्था वधबंधतालणाइयं, भावेवि अप्पसत्था अकोसादीणं, पसत्था बंदणणमंसणादीणं । तत्थ गाहा—
अरिहंति वंदणणमंसणाणि० ।। ९-३५ ।। ९२१ ।। वंदणं सिरसा, णमंसणं वयसा, पूया वत्थादीहिं, सकारो अम्भुट्ठा
उपसर्गाव
॥५३७॥