SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ शिल्पसिद्धः नमस्कार इतो य सोपारए दुब्भिक्खं जातं, कोकासो उज्जणिं गतो, किह रायं जाणावेमित्ति कवोतेहिं गंधसालिं अवहरेति, कोट्ठाकाव्याख्यायां मारिएणं कहियं, मग्गंतेणं दिट्टो, आणितो, रण्णा णातो, वित्ती दिण्णा, गरुडो कतो, सोराया तेण कोक्कासेण देवीए य समं हिंडति, | जो से ण णमति तं भणति-अहं आगासेण आगतो मारेमि, सव्वे वसमाणिया, तं देवि सेसिगाओ पुच्छंति जतो हिंडति, एगाए ॥५४॥ वच्चंतस्स एसा णियत्तणखीलिया गहिया, गतो, णियत्तणवेलाए णातं, कलिंगे इसि तला पक्खो भग्गो, तत्थ पडितो, णगरं | गतो, तस्स रहकारो रहं णिम्मवेति, एगं चकं णिम्मवियं, एगस्स सव्वं घडिएल्लियं, किंचि किंचि णवि, ततो सो उवगरणाणि | मग्गति, तेणं भणियं-जाव घरातो आणेमि, इमाणि राउलाओ ण लब्भंति निकालिऊण, सो गतो, इमेण ताववं संघातिय उर्दू | कतं जाति, अप्फिडियं पडिणियत्तति, पच्छामुहयंपि ण पडति, इतरस्स सव्वयं जाति अफिडियं पडति, सो आगतो जाव तं |णिम्मातं पेच्छति, अवक्खेवेणं गतो, रण्णो कहियं जहा कोक्कासो आगतो, तस्स बलेणं सव्वरायाणगा तेणं वसमाणीया, सो | गहितो, तेण हम्मंतण अक्खाय, ताहे सह देवीय राया गहितो, भत्तं रोधीयं, णागरेहि अयसभीतेहिं कागपिडिया पवत्तिया, |कोकासो भणिओ-मम पुत्तस्स सत्तभूमिग पासादं करेहि, मम य मज्झे, तो सव्वरायाणए आणावस्सामि, तेण णिम्मविता, कागवण्णपुत्तस्स सउणगर्जत कातूंण लेहो विसज्जितो, एहि जाव अहं एते मारेमि, तो इमं पियं च ममं च मोएहिसित्ति दिवसा दिनो, पासायं सपुत्तओ राया विलइतो, खीलिया आहता, संपुडो जातो, सपुत्ततो मतो, कागवण्णपुत्तणवितं णगरं गहित, पिता काय कोकासो पमोइया, अण्ण भणंति-कोकासेण णिव्विण्णएणं अप्पा तत्थेव मारितो । एस सिप्पसिद्धी । विज्जासिद्धो अज्जखउडो, तेसिं पासादेण विज्जा कण्णाहाडिया, विज्जासिद्धस्स णमोकारेणवि किर विज्जा उवटृति, सो KASASSESAROO ॥५४१॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy