________________
शिल्पसिद्धः
नमस्कार इतो य सोपारए दुब्भिक्खं जातं, कोकासो उज्जणिं गतो, किह रायं जाणावेमित्ति कवोतेहिं गंधसालिं अवहरेति, कोट्ठाकाव्याख्यायां मारिएणं कहियं, मग्गंतेणं दिट्टो, आणितो, रण्णा णातो, वित्ती दिण्णा, गरुडो कतो, सोराया तेण कोक्कासेण देवीए य समं हिंडति,
| जो से ण णमति तं भणति-अहं आगासेण आगतो मारेमि, सव्वे वसमाणिया, तं देवि सेसिगाओ पुच्छंति जतो हिंडति, एगाए ॥५४॥
वच्चंतस्स एसा णियत्तणखीलिया गहिया, गतो, णियत्तणवेलाए णातं, कलिंगे इसि तला पक्खो भग्गो, तत्थ पडितो, णगरं | गतो, तस्स रहकारो रहं णिम्मवेति, एगं चकं णिम्मवियं, एगस्स सव्वं घडिएल्लियं, किंचि किंचि णवि, ततो सो उवगरणाणि | मग्गति, तेणं भणियं-जाव घरातो आणेमि, इमाणि राउलाओ ण लब्भंति निकालिऊण, सो गतो, इमेण ताववं संघातिय उर्दू | कतं जाति, अप्फिडियं पडिणियत्तति, पच्छामुहयंपि ण पडति, इतरस्स सव्वयं जाति अफिडियं पडति, सो आगतो जाव तं |णिम्मातं पेच्छति, अवक्खेवेणं गतो, रण्णो कहियं जहा कोक्कासो आगतो, तस्स बलेणं सव्वरायाणगा तेणं वसमाणीया, सो | गहितो, तेण हम्मंतण अक्खाय, ताहे सह देवीय राया गहितो, भत्तं रोधीयं, णागरेहि अयसभीतेहिं कागपिडिया पवत्तिया, |कोकासो भणिओ-मम पुत्तस्स सत्तभूमिग पासादं करेहि, मम य मज्झे, तो सव्वरायाणए आणावस्सामि, तेण णिम्मविता, कागवण्णपुत्तस्स सउणगर्जत कातूंण लेहो विसज्जितो, एहि जाव अहं एते मारेमि, तो इमं पियं च ममं च मोएहिसित्ति दिवसा दिनो, पासायं सपुत्तओ राया विलइतो, खीलिया आहता, संपुडो जातो, सपुत्ततो मतो, कागवण्णपुत्तणवितं णगरं गहित, पिता काय कोकासो पमोइया, अण्ण भणंति-कोकासेण णिव्विण्णएणं अप्पा तत्थेव मारितो । एस सिप्पसिद्धी ।
विज्जासिद्धो अज्जखउडो, तेसिं पासादेण विज्जा कण्णाहाडिया, विज्जासिद्धस्स णमोकारेणवि किर विज्जा उवटृति, सो
KASASSESAROO
॥५४१॥