________________
आवश्यक
उपोद्घात नियुक्ती
॥३६॥
%AARAARA
| विलासचिट्ठितविसारदाओ अविकलकुलसीलसालिपीओ विसुद्धकुलवंससंताणतंतुवद्धणपगब्भउम्भवपभाविणीओ सरिसताओ सरिव्व
भयाध्य याओ सरित्तयाओ सरिसलावन्नरूवजोव्वणगुणोववेताओ जाव सिंगारागारचारुवेसातो मणोऽणुकूलहिदइच्छिताओ अट्ठ तुझP
सोमिलवृत्ते गुणवल्लभाओ उत्तमाओ निच्चं भावाणुरत्तसव्वंगसुंदरीओ वरेमो, तं भुंजाहि ताव जा ताहिं सद्धिं विउले माणुस्सए कामभोगे, ततो
गजसुकुमा| पच्छा भुत्तभोगी विसयविगतवोच्छिनकोतुहल्ले अम्हहिं कालगतेहिं जाव पव्वइहिसि, तए णं से एवं व०-तहेव णं तं जाव किं पुण
लवृत्तं अम्मतातो! माणुस्सगा कामभोगा तहेव जाव अवस्सं विप्पजहियव्वत्ति, सेस तं चैव । तए णं तं अम्मापितरो एवं व०-इमे ते जाता ! अज्जगपज्जगपितुपज्जतागते सुबहू हिरन्ने य सुवने य कंसे य दूसे य विउले धणकणग जाव सन्तसारसावतेज्जे अलाभि जाव आसत्तमतो कुलवंसाओ पगामं दातुं पगामं भोत्तुं परियाभाएतुं तं अणुढाहि ताव जाता ! विपुले माणुस्सते इड्डिसक्कारसमुदए, ततो पच्छा अणुहूतकल्लाणे वड्डितकुलवंस जाव पव्वतिहिसि, तए णं से एवं व०-तहेव ण तं जाव किं पुण अम्मतातो ! हिरण्णे य| | तहेव जाव विप्पजहितव्वेत्ति, सेस तं चेव । तए णं तं अम्मापितरो जाहे णो संचाएंति बहूहिं विसयाणुलोमा आघवणाहि य |
पन्नवणाहि य जहा पुंडरीए जाव पब्वइहिसि, तए णं से एवं वयासी-तहेव णं तं जाव किं पुण अम्मतातो ! निग्गंथे पावयणे कीवाणं | एवं तहेव जाव पव्वतित्तएत्ति । तए णं से कण्हे इमीसे कहाए लढे समाणे जेणेव गयसूमाले तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालं आलिंगति २
॥३६॥ उच्छंगे निवेसेति, निवेसेत्ता एवं वयासी-तुमनं ममं जाता! सहोदरे कणीयसे भाता, तं मा णं तुम जाता! इयाणि जाव पव्वयाहि, अहं गं तुमे बारवतीए णगरीए महता २ रायाभिसेगेण अभिसिंचिम्सामि, तए णं से गयसमाले कण्हेणं एवं वुत्ते समाणे णो