________________
श्री
उक्खेवगतालियंटवीयणगजणितवातेण सफुसितेणं अंतपुरपरिजणेण आसासिता समाणी मुत्तावलिसंनिगासपवडतअंसुधाराहिं | भयाध्य. आवश्यक सिंचमाणी पयोहरे कलुणविमणदीणा रोयमाणी कंदमाणी तप्प सोत. विलव० गजम्मालं एवं व०-तुमंसिणं जाता! अहं एगेसामलवृत्त चूर्णी पुत्ते इढे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवितुस्सविए हिदय-12
| गजसुकुउपोद्घात र दिजणणे उंबरपुष्पं व दुल्लहे सवणताए, किमंग पुण पासणताए ?, नं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पतोग
माल वृत्तं नियुक्ती
सहित्तए, तं अच्छाहि ताव जाता ! भुंजाहि ताव जाता ! विपुले माणुस्सए कामभोगे जाव ताव वयं जियामो, ततो पच्छा ॥३६०॥
अम्हीहं कालगतेहिं परिणतवए वड्डितकुलवंसतंतुकज्जमि णिरवयक्खे जाव पव्वइहिसि, तए णं से एवं व०-तहेव ण तं अम्मताता ! | जहेव णं तुम्भे ममं एवं वयह-तुम णं जाता ! अम्हें ज़ाव पव्वइहिसि, किं पुण अम्मताता ! माणुस्सते भवे अणेगजाति एवं जहा | पुंडरीए जाब पुव्वं वा पच्छा वा अवस्सविप्पजहणिज्जे, से केस ण जाणति अम्मतातो! के पुब्धि गमणाए के पच्छा गमणाए? ते इच्छामि जाब पव्वइत्तए । तए णं अम्मापियरो एवं व०-इमं च ते जाता! सरीरगं पतिविसिट्ठरूवं लक्खणवंजणगुणोववेयं उत्तम
॥३६॥ बलविरियसत्तजुत्तं विनाणवियकखणं ससोहग्गगुणसमुइतं अभिजातमहक्कम विविहवाहिरोगरहितं निरुवहउदत्तलद्धपंचेंदियपह | पढमजोब्बणत्थं अणेगउत्तमगुणेहिं जुत्तं तं अणुहोहि ताव जाया ! नियता सरीररूवसोहग्गजोव्वणगुणेहिं ततो पच्छा जाव पव्वइहिसि, तए णं सो एवं वयासी--तहेब णं तं जाव किं पुण अम्मतातो ! माणुस्सयं सरीरं दुक्खायतणं जहा पुंडरीए जाव अवस्सविप्पजहियवंति, सेस तं चेव । तए णं तं अम्मापितरो एवं व०- अम्हे गं तुज्झ जाता! विउलकुलबालियाओ कलाकुसलसव्वकाललालितसुहोइताओ मद्दवगुणजुत्तणिउणविणओवयारपंडितवियक्खणाओ मंजुलमितमधुरभणितविहसितविप्पेक्खितगति
SASARESHASANSARASHREE