SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्री उक्खेवगतालियंटवीयणगजणितवातेण सफुसितेणं अंतपुरपरिजणेण आसासिता समाणी मुत्तावलिसंनिगासपवडतअंसुधाराहिं | भयाध्य. आवश्यक सिंचमाणी पयोहरे कलुणविमणदीणा रोयमाणी कंदमाणी तप्प सोत. विलव० गजम्मालं एवं व०-तुमंसिणं जाता! अहं एगेसामलवृत्त चूर्णी पुत्ते इढे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवितुस्सविए हिदय-12 | गजसुकुउपोद्घात र दिजणणे उंबरपुष्पं व दुल्लहे सवणताए, किमंग पुण पासणताए ?, नं नो खलु जाया! अम्हे इच्छामो तुझं खणमवि विप्पतोग माल वृत्तं नियुक्ती सहित्तए, तं अच्छाहि ताव जाता ! भुंजाहि ताव जाता ! विपुले माणुस्सए कामभोगे जाव ताव वयं जियामो, ततो पच्छा ॥३६०॥ अम्हीहं कालगतेहिं परिणतवए वड्डितकुलवंसतंतुकज्जमि णिरवयक्खे जाव पव्वइहिसि, तए णं से एवं व०-तहेव ण तं अम्मताता ! | जहेव णं तुम्भे ममं एवं वयह-तुम णं जाता ! अम्हें ज़ाव पव्वइहिसि, किं पुण अम्मताता ! माणुस्सते भवे अणेगजाति एवं जहा | पुंडरीए जाब पुव्वं वा पच्छा वा अवस्सविप्पजहणिज्जे, से केस ण जाणति अम्मतातो! के पुब्धि गमणाए के पच्छा गमणाए? ते इच्छामि जाब पव्वइत्तए । तए णं अम्मापियरो एवं व०-इमं च ते जाता! सरीरगं पतिविसिट्ठरूवं लक्खणवंजणगुणोववेयं उत्तम ॥३६॥ बलविरियसत्तजुत्तं विनाणवियकखणं ससोहग्गगुणसमुइतं अभिजातमहक्कम विविहवाहिरोगरहितं निरुवहउदत्तलद्धपंचेंदियपह | पढमजोब्बणत्थं अणेगउत्तमगुणेहिं जुत्तं तं अणुहोहि ताव जाया ! नियता सरीररूवसोहग्गजोव्वणगुणेहिं ततो पच्छा जाव पव्वइहिसि, तए णं सो एवं वयासी--तहेब णं तं जाव किं पुण अम्मतातो ! माणुस्सयं सरीरं दुक्खायतणं जहा पुंडरीए जाव अवस्सविप्पजहियवंति, सेस तं चेव । तए णं तं अम्मापितरो एवं व०- अम्हे गं तुज्झ जाता! विउलकुलबालियाओ कलाकुसलसव्वकाललालितसुहोइताओ मद्दवगुणजुत्तणिउणविणओवयारपंडितवियक्खणाओ मंजुलमितमधुरभणितविहसितविप्पेक्खितगति SASARESHASANSARASHREE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy