________________
श्री
आवश्यक
चूर्णी | उपोद्घात नियुक्ती ॥३५९॥
HASASS
AARAChest
तेण कालेणं वेणं समएणं अरहा अरिडणेमी समोसढे, परिसा निग्गया, कण्हेवि य णं इमीसे कहाए लट्ठ सभाए सुहम्माए
भयाध्यवकोमुदियं भेरिं तालावेत्ता जहा सके घंट जाव हाते विभूसिते गयसुकुमालेण सद्धिं विजयखंघहत्थिखंधवरगते जहा दसन्नभद्दे
. साने जाव बारवतीए मज्झमज्झण निग्गच्छति । तं च सोम्म दारितं पासइ २ त्ता तीसे रूवे य ३ जाव विम्हिए पुच्छति-कस्सेसा किं वा णामे , ते णं तएणं कौटुंबियपुरिसा साईति सव्वं, तएणं कण्हे एंव व-गच्छह णं भो तुम्हे सोमिलं जातित्ता सोम कण्णतेपुरंसि पक्खिवह, ते णं एसा गयसुकुमालस्स पढमपत्ती भविस्सइ, तेवि जाव पक्खिवंति, कण्हेविय णं जाव सहसंबवणे सामि पज्जुवासति, धम्मकहा, धम्मे, कण्हे, परिसा पडिगता, तए णं से गयसुकुमाले सामिस्स धम्म सोच्चा जा णवरं अम्मापितरो आपुच्छाामि, अहामुह, तए णं से सामि वंदित्ता जाव पडिगते अम्मापिऊण पादवडणं करेति करेत्ता एवं व०-एवं खलु अम्मतातो! मए सामिस्स अंतिए धम्मो णिसंतो. सेविय मे जाव अभिरुतिते, तएणं अम्मापियरो एवं वयासी-धनेऽसिणं तुम जाता! जाव: कयकल्लाणे सि णं तुम जाता जनं तुमे जाव अभिरुतिते, तए णं सो दुच्चंपि तच्चपि एवं भणति जहा जमाली जावतं इच्छामि णं पव्वइत्तए, तए णं सा देवती तं अणिटुं जाव फरुसं गिरं सोच्चा माणसिएणं महया दुक्खेण अभिभूता समाणी सेआगतरोमकूवा पगलंतचिलिणगाता सोयभरुपवेतितंगमंगी नित्तेया दीणविमणवयणा करतलमलितव्व कमलमाला तक्खणओलुग्गदुब्बल-18 सरीरा लायनसुनच्छायगतसिरीया पसिढिलभूसणपडतखुभितसंचुन्नितधवलवलयपन्भट्ठउत्तरिज्जा मुच्छावसणदुचेतगरुई सुकुमाल विकिनकेसहत्था परमणि कित्तव्व चंपयलता णिवत्तमहव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगे.
॥३५९॥ हिं संनिवतिता, तए णं सा संभमोयत्तितंतरिता कंचणभिंगारमुहविणिग्गतसीतलजलविमलधारपरिसिच्चमाणनिव्ववितगायलट्ठी