________________
नमस्कार भग्गा, तिदंडी भणति--मा वारेहि णव परिसजुगाणि तुझं वंसो होहितित्ति, अतिगता, दो भागा कता ।एगा कन्नगा विसभाविया, है|
परिणामिव्याख्यायां तत्थ पव्वतगस्स इच्छा, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगतो मरितुमारद्धो, भणति--वयंसग ! मरिज्जति, चंदगुत्तो 5-12
दाभामित्ति ववसितो, चाणकण भिगुडी कता, णियत्तो, दो रज्जाणि तस्स जाताणि। णंदमणूसा य चोरिगाए जीवंति, सो चोरग्गाह ॥५६५॥
'बुद्धिः मग्गति, तिदंडी बाहिरियाए णलदामं मुइंगमारगंदटुं आगतो, रण्णा सदावितो, दिण्णं आरक्खं, वीसत्था कता, भत्तदाणे सकुडुंबा 31 मारिया। आणाए-वंसिहि अम्बगा परिक्खित्ता, विपरीते कते रहो, पलीवितो सव्वगामो, तेहि य गामेल्लतेहिं तस्स कप्पडियत्तणे है मत्तं ण दिण्णति काउं ।
कोसनिमित्तं परिणामिता बुद्धी, जूतं रमति कूडपासएहिं, सोवणं थाले दीणारभरितं, जो जिणति तस्स, अहं जिणामि एको दायब्बो, अतिचिरंति अण्ण उवायं चिंतेति, नागराणं भत्तं देति, मज्जपाणं चं दिणं, मत्तेसु पणच्चितो भणति गायतो-दो मज्झ धातुरत्ताओ कंचणकुंडिया तिदंडं च, राया मे वसवत्ती, एत्थवि ता मे होलं वाएहि ॥१॥ अण्णो असहमाणो भणति-गयपोयगस्स | (भद्दस्स मन्थरगइए उ) जोयणसहस्सं। पदे पदे सतसहस्सा एत्थविता मे होलं वाएहि ॥१॥ अण्णा असहमाणो भणति-तिलआढगस्स | वुत्तस्स णिफण्णस्स बहुसइतस्स । तिले तिले सतसहस्सं एत्थवि ता मे होलं वाएहि ॥१॥ अण्णो भण्णति-णवपाउसंमि पुण्णाए
गिरिनइयाए य सिग्धवेगाए । एगाहमहितमेत्तेणं णवणीतेण पालिं बंधामि ॥१॥ जच्चाण वरकिसोराणं तदिवसं तु जायमेत्ताणं । ॥५६५॥ | केसेहिं णभं छाएमि एत्थवि ता मे होलं वाएहि ॥१॥दो मज्झ अत्थि रतणाणि सालिपसूई य गद्दभिया य । छिण्णा छिण्णावि | रूहति एत्थवि ता मे होलं वाएहि ॥१॥ सेतसुकिल्लो णिच्चसुगंधो, भज्ज अणुव्वय णत्थि पवासो। णिरिणो य दुपंचसतो य,
CARSAARCRACANCE
15455555