________________
नमस्कार व्याख्यायां
॥५६४॥
णीते पुत्तो जातो, संबद्भुति, इमोऽवि धातुविलागेि मग्गति, सो य दाररहिं समं रमति, रायगीती विभासा, चाणको य पडिएइ, पेच्छति, तेण विपरिगतो, अम्हवि दिज्ज, भगति--गावीओ लहेहि, मा मारेज्ज कोति, भगति - वीरभोज्जा पुहवी, नातं जथा विष्णाण से अस्थि, तो कस्सति दारएहिं कहि परित्रायगतो एस, अहं परिवाओ, जामु जा ते रायाणं करेमि, चलिया, लोगो मिलितो, पाडलितं रोहित, गंदेगे भग्गो परिव्वायगो से पुडित लग्गो, चंदउतो य पउमसरे णिबुड्डो, इमो उपस्पृशति, सण्णाए भगति - बोलियत्ति, उत्तिष्णा णासंति, अग्गे भगति - चंद्रउ उमिणीसंडे छुमिता रओ जातो, पच्छा एगेग जच्चकिसेोरगगते आसवारेग पुच्छितो भगति -एस पउमसरे पविडो, ततो तेण दिट्ठो, ततो घोडगो चाणकस्स अल्लिविओ, तत्थेव खरंग मुकं जले पवेसगट्टयाए कंचु मुत्रति तव खम्भोग दुहाकतो, चंद्रगुत्तो वाहिता चडावितो, पलाया, पुच्छितो तंत्रेलं किं तुमे चिंतितंति ?, भणति-ध्रुवं एवं चैव सोभणं, अज्जो चैव जागत्तित्ति, णात जोगो, ण एन विपरिगमतित्ति, पच्छा छुडाइओ चागको तं ठवेत्ता अतिगतो, बीमेति--मा एत्थं णज्जेज्जामोत्ति, माहगस्स वहि निग्गवस्तु पोट्टं फालिने, दधिकरंचं गहाय गतो, जिमितो, अण्णत्थ गामे रतिं समुदाणंति, थेरिय पुत्तमंडाणं विलेवितं देति उन्हें एकेग मज्झ हत्यो छूडो, दडो रोवति, ताए य भण्गतिचाणक मंगलोसि, पुच्छिवं, भगति पासाणि पढनं घेति गता हिमवंत कूर्ड, पव्वइओ राया, तेग समं मित्तया जाता, भगति समे समेग विभयामो रज्ज, ओतवेन्वागं एगत्थ नगरं ण पडति, पविशे तिदंडी, वत्थूणि जोएति, इंदकुमारियाओ, तासि तगरगण पडति, माताए णीणविताओ, पंडित नगरं पाडलिपुत्तं रोहितं णंदो धम्मदुवारं मग्गति, एगेण रहेग जं तरसि तं णीणेहि, दो भज्जातो एगा कण्णा दव्वं च णीणेति, कण्णा चंदउतं पलोएति, मणिता जाहित्ति, ताए विलगंतीए चंद्रगुप्तस्स रहे णव अरगा
परिणामिकी
बुद्धिः
॥५६४॥