________________
SANSAR
नमस्कार चाणके गोल्लविसए चणियग्गामो, तत्थ चणिओ माहणो, सो य सावओ, तस्स घरे साधू ठिता, पुत्तो से जातो सह दाढाहिं,
परिणामिव्याख्यायो तेण साधूण पाएसु पाडिओ. तेहिं भणित-राया होहितित्ति, तेण चिंतियं-मा दोग्गतिं जाइस्सइत्ति दंता घट्टा, पुणोवि आयरियाणा "
| कहितं, तेहिं भणितं-किं कज्जतु, एताहेवि बिंबंतरितो भविस्सतित्ति, उम्मुकबालभावेण चोद्दस विज्जाठाणाणि आगमियाणि, ॥५६३॥
बुद्धिः सोवि साबओ संतुहो, एगाओ भद्दमाहणाओ आणिया भज्जा से, अण्णदा कम्ही कोतुए भज्जा से मातिघरं गता, केति भगतिभातिविवाहे गता, तीसे य भइणी अण्णेसिं खद्धादाणियाणं दिल्लिपाओ, ता अलंकितभूसिताओ आगताओ, सब्बो परिजणो | ताहिं समं लपति, सा एगते अच्छति, तीसे अद्धिती जाता, घरं आगता, अद्धितिलद्धा अच्छति, णिबंधे सिहूं, तेण चिंतिय-गंदा पाडलिपुत्ते देति तत्थ वच्चामि, गतो, कत्तियपुण्णिमाए पुषण्णत्थे आसणे पढमे णिविट्ठो, तं च तस्स साल्लियातस्स राउलस्स सता ठविज्जति, सिद्धपुत्तो य देण सम तत्थ आगतो भणति-एस बंभणों णंदवंसस्स छायं अकमिऊग ठितो, दासीए भणितोभगवं ! बितिए आसणे णिवसाहित्ति, अस्त्विति बितिए आसणे कुंडियं ठोति, एवं ततिए दंडग, चउत्थे गणेत्तियं, पंचमे जण्योवइयं, धिट्टोत्ति निच्छूढो, पादो पढमो उक्खित्तो, भणति य-कोशन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाव्य नंदं परिवर्तयामि, हठाद् द्रुमं वायुरिवोगवेगः ॥१॥ णिग्गतो, पुरिसं मग्गति, सुतं च णेणं बिंबंतरितो राया होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गतो परिव्वायलिंगणं, तेसि महतरस्स धीताए चंदपीयने डोहलो जातो, सो समुदाणतो गतो, ताणि तं ॥५६३॥ पुच्छंति, जदि ममं दारगं देह तो णं पाएमि चंद, पडिसुणेति, पडमंडवो कतो, तद्दिवसं पुणिमा, मज्झे छिद्द, मज्झण्हं गते | चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता आसणे थालं भरितं कतं, सद्दाविता, पेक्खति पियति य, उपरि पुरिसो उच्छाडेति, अव
4595%25ARSHA