________________
श्री
SALA
चूर्णी
EERROCK
मवणाणं को पासरतकालभूसितामोहि अभिथुव्यात जाणए अणुवउत्त, कारजाणओ
लोचि णाम कीरइ, अथवा अग्गिस्स मंगलत्ति णाम केसुवि देसेसु भवति, अजीवस्स जहा-वेणुपब्वमज्झस्स देसाविक्खाए, तदुभ-18 नामादिआवश्यक
यस्स जहा तस्सेव मणूसस्स मुंजसीयदलमज्झसाहयस्स, अहवा तस्स अग्गिणो वेणुपन्वमज्झसहियस्स, एवं पुहुत्तेऽवि विभासा १ मंगलानि इयाणिं ठवणामंगलं, तं च दुविहं, तं०-सम्भावतो असम्भावतो य, तत्थ सम्भावओ जथा-चित्तकम्मादिसु अरहंतसाधुणाणमादिणो ठाविता ते ठवणामंगलं भवंति, असम्भावओ. जथा-अक्खमादि णिवेसिज्जति, इंदलट्ठीवि इंदमि णिवोसिज्जइ, एवमादि । आह-णामठवणाणं को पइविसेसो ?, उच्यते, णामं पायसो आवकथितं, ठवणा इत्तिरिया वा होज्जा आवकाहिया वा, तत्थ इत्तिरिया जथा-अक्खो इंदो वा सरतकालभूसितो, एवमादि, आवकहिता जथा जे देवलोकादिसु घडसुत्थियादिणो चित्तकम्मलिहिया, अहवा इमो विसेसो-जहा ठवणाइंदो अणुग्गहत्थीहिं अभिथुव्यात ण एवं णामिदोत्ति २। ।
दव्वमंगलं दुविहं-आगमतो णोआगमतो य, तत्थ आगमतो जाणए अणुवंउत्ते, णोआगमतो पुग तिविहं, तंजहा-जाणग& सरीरदव्वमंगलं भवियसरीर० तव्वतिरत्त०, तत्थ जाणगसरीरं जो जीवो मंगलपदत्थाधिकारजाणओ तस्स जं सरीरं ववगयजीवं,
पुव्वभावपण्णवणं पडुच्च, जहा-अयं घयकुंभे आसी, अयं महुकुंभे भविस्सति, एवं भवियसरीरविभासा कायव्या, तव्यतिरित्तं जहासोत्थियसिरिवच्छादिणो अट्ठमंगलया सुवण्णदधिअक्खयमादीणि य भावमंगलनिमित्ताणित्ति दव्वमंगलं ३।
भावमंगलंपि दुविहं, तं०-आगमतो णोआगमतो य, तत्थ आगमतो जहा जाणए उवउत्ते, णोआगमतो पसत्थो आयपरि-10५॥ णामो जह णाणादि, अहवा 'वंदे उसभं अजितं संभवं' एवमादि जे यावण्णे भगवंते, अहवा 'जयइ जगजीवजोणीवियाणयो द इत्यादि, अहवा 'सुधम्मं अग्गिवेसाणं' एवमादि जाव अप्पणो आयरियत्ति, अहवा पंचनमुक्कारो, अहवा जावतिया थया थुतीतो
मायामा
SO4848622-4050-5054
R
SA