SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ + भयाध्य सोमिलवृत्ते गजामा चूर्णी लवृत्तं श्री . मणस्सं विप्पजहिता मुंडे जाव पव्वतिते, तं सेयं खलु ममं एयस्स वेरनिज्जातणं करेत्तए, एवं संपेहेति २ दिसापडिलहण करेतिर आवश्यकता सरस मत्तिय गेण्हति २ तस्स मत्थए मत्तियापालिं बंधति बंधित्ता जलंतीओ चिगतामा पप्फुल्लकेसुयसामाणे खदिरंगाले कमल्लणं उपोद्घात गेण्हति २ तस्स मत्थए पक्खिवइ, भीते ६ ततो खिप्पामेव अवक्कमति अवक्कमित्ता जाव पडिगते । तए णं तस्स गयसूमा- लस्स सरीरगंसि यणा पाउन्भूता उज्जला जाव दुरहियासा, तं सो सोमिलस्स मणसावि अप्पदुस्समाणे जाव सम्मं अधियानियुक्तो से सेति, तए णं तस्स सुभेणं परिणामेण पसत्थेणं अज्झवसाणेण लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं खएण कम्मरयविकिरण॥३६४॥ कर अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलवरणाणदंसणे समुप्पने, ततो पच्छा सिद्धे जाव पहीणे। तत्थ णं आहासंनिहितहिं देवेहिं सम्म आराहितेत्तिकटु दिव्वे सुरभिगंधोदयवासे बुढ़े दसद्धवन्ने कुसुमे निवादिते चेलुक्खेवि कते दिव्वे य गीतगंधब्वणिणादे कते यावि होत्था । तए णं से कण्हे कल्लं पाउ जाव वंदपरिक्खित्ते बारवई मज्झमज्झेण सामितेणं निग्गच्छति, तत्थ य | एगं पुरिसं पासइ- जुन्नं जाव जराकिलंत महइमहालयाओ इट्ठगरासीओ एगमेग इट्टगं गहाय बहिया रत्थापहातो अंतो गिहसि अणुप्पवेसमाण, तए ण कण्हे तस्स अणुकंपणट्टयाए हत्थिखंधवरगते चेव एग इट्टगं गेण्हति गेण्हित्ता जाव गिहंसि अणुप्पवेसेति, तए णं अणेगेहिं पुरिससहस्सेहिं से इट्टगरासी खिप्पामेव अणुप्पवेसिते, तते णं से कण्हे जाव सामि वंदति वंदित्ता अवसेसे अणगारे वंदति वंदित्ता गयसमालं अपासमाणे सामितण एवं वदासी- कहि ण भते : से मम सहोदरए ? जेण वंदामि, तए णं सामी एवं वयासी-साहिते णं कण्हा! गयसूमालेण अणगारेणं अप्पणो अढे, कहं ण भते!०१, एवं खलु कण्हा! गयसूमाले कल्लं सव्वं कहेति जाब विहरति । तए णं तं एगे पुरिसे पासति, पासित्ता आसुरुत्ते दिसालोयं करेता सरसं मत्तिय गेण्हति सेस तं चेव जाव SAGARMATHAKREGS ॐॐॐ ॥३६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy