________________
आवश्यक
चूणों
उपोद्घात नियुक्ती
पहाणे । एवं खलु कण्हा ! जाव साहिते अप्पमो अडे । तए मं कण्हे एवं वयासी-केस णं भंते ! से पुरिसे अपत्थिय जाव परिव- भयाध्य ज्जिते जेणं ममं सहोदरस्स अणगारस्स एवं करेति ?, सामी आह-मा णं कण्हा ! तुमं तस्स पयोसमावज्जाहि, एवं खलु कण्हा !|सोमिलवृत्ते तेणं तस्स साहेज्जे दिने, कह ण भंते !०, से णूणं कण्हा तुम ममं वंदए आगच्छमाणे एगं पुरिसं तं चेव जाव पवेसिते, जहाणं
गजसुकुमा
लवृत्तं तुमे तस्स साहेज्जे दिने एवामेव गयसूमालस्सवि अणेगभवसयसहस्ससंचित कम्मं उदीरमाणेणं-बहुकम्मनिज्जरत्थकारे दिने, से गं भंते ! पुरिसे मए कहं जाणियव्वे ?. जे णं कण्हा तुम णगरं अणुपविसमाणं पासित्ता ठितए चेव हिदयभेदेण कालं करिस्सइ तं नं जाणेज्जासि, एस भे, सेणं अपतिवाणे नरए णेरइत्ताए उवधज्जिहि । तए णं से कण्हे सामि वंदित्ता जाव जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, सोमिलेवि य णं पभाते चिंतेति एवं खलु कण्हे अरंहतो वंदति, निग्गते णं, णातमेतं अरहता, सिडमेतं भविस्सइ कण्हस्स, तं ण णज्जति कण्हे ममं केणइ कुमारेण वा मारेस्सतित्तिकटु भीते ५ सगाओ गिहाओ पडिणिक्खमति २ वारवतीए इतो ततो आधावमाणे कण्हस्स पुरतो सपडिदिसि हव्वमागते, तए णं से कण्हं सहसा पासति पासित्ता भीते ५ जाव कालं करेति २ धरणिं जाव संनिवतिते, कण्हेणं दिडे, णातो, तएणं कण्हे आसुरुते जाव एवं वयासी-एस णं भो जाव परिवज्निते जेणं ममं सहोदरे अणगारे अकाले चेव जीविताओ ववरोविते, तं बारवतीए एतं घोसेत्ता पाणेहिं एतं अंछवियाँछ कारेत्ता तं ठाणं पाणिएणं अन्भुक्खेत्ता जाव पच्चप्पिणह, तेऽवि तहेव करेंति । तए णं कण्हे तस्स सव्वस्सहरणं करेति, करेत्ता पुत्तदारे य से वस्से ठवेति, ठवेत्ता समुद्दविजयादीर्णतेण गंता सव्वं परिकहेति, तए णं तं दसारकुलं पवगवेगवित्तासित पिव णागभवणं वाउली-12 भूतं गतसूमालस्स मणोरहचरिमनिबद्धं च, एवं कण्हसमासणं च गन्भं च जं बालभावं च जोव्वणं च पव्वज्जं च पडिमं च जाव
3543434345433
ACCX