SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ निमित्तैरायुर्भेदः श्री नेवाणचरिमनिबंधं च उकित्तमाणं २ महता २ सदेणं कुहुकुहुकुहस्स परुन्नं जाव कालंतरेण अप्पसोगं जातं यावि होत्था । एवं आवश्यक अंतगडदसासु ॥ निमित्चूर्णी ___ दंडकससत्थरज्जू० ॥८-२१७२५।। मुत्तपुरिसनिरोहे०॥८-३।७२६॥ दंडेहिं ताव पिट्टितो जाव मतो, एतं निमित्तं, एवं उपोद्घात नियुक्ती | सव्वत्थ विभासा । एतेहिं निमित्तेहिं वाघातो आउयस्स भवति, आहारे जो अतिबहुतण मरति, तत्थ मरुएण दिढतो-सो अट्ठारस | वारा भुचो पच्छा सूलेण मतो । अन्नो अणहारेण मतो । विसेण वा संजुत्तं जो आहारं भुजति । वेयणा अच्छिवेयणादी सीतादी ॥३६६॥ वा । परघातो विज्जुए वा तडीए वा पेल्लियस्स। फासे जहा तयाविसेण सप्पेणं छित्तेणं विसं चडति, जहा वा बंभदत्तस्स इस्थि रयणं तंमि मते पुत्तण भणित-मए सद्धिं भोगे अजाहि, तीए भणितं-ण तरसि, ण पत्तियति, ताहे तीए घोडतो आणाविओ, पट्टीए आलिद्धो, कसओ कडिं णीतो जाव सव्वो गलितो, ताहे सुक्कक्खएणं मतो, तहवि ण पत्तियत्ति, ताहे लोहपुरिसो आणीतो ताहे उवसन्तो जाब विलीणो। आणापाणुनिरोहेणं जहा छगलगादी। एस सत्तविहो आयुउवघातो । एवमादीहिं जे सोबक्कमा तेर्सि आयुवाघातो भवति, सेसाणं ण उवकामिज्जति । के पुण सोवकमा निरुवक्कमा वा ?, नेरइया देवा असंखज्जवासाउगा तिरिया मणुया य उत्तमपुरिसा चरिमसरीरत्ति, सेसा भतिया, देवा णारया असंखज्जवासाउया य छम्माससेसाउया आउगाणि बंधति, कापरभविआयुआणि, सेसा तिभागसेसाउया निरुवकमा, जे ते सोवकमा ते सिया तिभागसेसाउआ परभविआयुअंपकरेंति सिय तिभागतिभागवसेसाउआ सिजतिभाग ३ सेसाउआ पकरेंति, कोऽनयोः प्रतिविशेषः १, इमाणं संनिचयो तिव्वोइमाण सो सिढिलो, सोक्क्कमस्स उववनमेत्तस्स आरद्धं जत्थ रुव्वा (च्च ) ति तत्थ ओयट्टिज्जति, निरुवकर्मण अवस्सं तं ठाणं पावियच्वं । तिभागो SHASHISHERERSEASREENERS A%ERENERA & ॥३६६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy