________________
नमस्कार.
.
.
.
.
.
.
.
.
माने
सुभूमः
किर रामेणं कोवेणं खत्तिया वहिता, एरिसो कोधो दुरंतओ जेहिं णामितो ते अरिहा । व्याख्यायां. माणो चउविधो- कम्मदव्व० तहेव णोकम्मे जाणि दुण्णामाणि दब्वाणि, भावओ उदिण्णो, तत्थ माणस्स चत्तारि विभागा
- ॥५२॥
तिणिसलतासमाणो दारुथंभसामाणो अट्ठिथभसामाणो सेलथंभसामाणो, तहेव उववातोवि, तत्थ उदाहरणं-सुभोमो तत्थ संवदृति,
तिणि ६. इतरोवि, विज्जाहरसेढीए मेहरहो नाम विज्जाहरो, तस्स धूता पउमसिरी, ताए धूताए कण्णाकालो, संभिण्णसोतं णाम मि-18 त्तियं पुच्छति-को पउमसिरीए वरो भविस्सति ?, सो भणति- सुभोमणामचकिस्स भज्जा भविस्सात, सो कहिं , तावसासमे
भूमिघरे संवड्डति, एवं सुणेता विज्जाहरो आगतो, तदप्पभिति मेहरहो सुभोमं ओलग्गति सव्वत्थ रक्खति अण्णपाणादीणि य 12 से देति । एवं सो विज्जाहरपरिग्गहितो संवड्वति, अण्णदा विसादादीहिं परिखिज्जति । इतो य रामो णमित्तियं पुच्छ-18
ति-कतो मम विणासो होहितित्ति , तेण भणितो-जो एत्थ सीहासणे णिवेसिहिति एयाओ य दाढाओ पावसीभूता
ओ जो खाहिति ततो ते भयं णिच्छयं कतं, तत्थ सीहासणं धुरे ठवितं, दाढाओ य से अग्गओ ठविताओ, एवं कालो बच्चति । तू इतो य सुभोमो मातं पुच्छति- किं एत्तिलओ चेव लोगो ? अण्णोवि अत्थित्तिः, ताए सव्वं कहितं, ता मा णींसरिहिसि, मा * मारिज्जिहिसि, सो अण्णदा रममाणो हत्थिणपुरं गतो तं सभं, तत्थ सीहासणे उवविट्ठो, देवता रडिऊण णट्ठा, ताओ दांढाओ M
परमन्नं जातं, तो तेवि माहणा कट्ठादीहिं पहता, तेहिं विज्जाहरेहिं ताणि कट्ठाणि तेसिं चेव उवरि पाडिज्जति, सो वीसत्थो मुंजति, रामस्स कहितं, रामो सण्णद्धो आगतो, परसुं मुमति, विज्झाइओ, इमो तं चेव थालं गहाय उद्वितो, चक्करपणं जातं,
॥५२१॥
७
-