SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ४ मायायां नमस्कार | तेण रामस्स सीसं छिण्णं, पच्छा तेण सुभोमेण माणेणं एक्कासं वारा णिबंभणा पुहवी कता, गम्भा य फालिया, एरिसो व्याख्यायांला दुरंतो माणो जेहिं णामितो ते अरिहा णमोक्कारस्स । P माया चउविधा- कम्म० तहेव णोकम्मे जाणि णिधाणपउत्ताणि दव्वाणि, भावमाताए इमे विभागा- अवलेहणिया गोमु॥५२२॥ त्तिया मेंढविसाणं वंसीमूलं, गतीओ तहेव, मायाए उदाहरणं पंडरज्जा, जथा तीए भत्तपच्चक्खाइताए पूयानिमित्तं लोगो आवा& हितो, आयरिएहि य णाए आलोयाविया, ततियं च वारं णालोयितं, भगति य-एस पुबब्भासेण आगच्छति, सा य मायासल्ल दोसेण किब्बिसिणी जाता, एरिसी दुरंता मायत्ति।। अहवा सुयगो-एगस्स खतस्स पुत्तो खुड्डओ,सो सुहलालियए जाव अविरति यत्ति खंतेण धाडिओ, सो लोगस्स पेसणं करेंतो हिंडितूण अट्टवसट्टो मतो रुक्खकोटरे सुतओ जातो, सो य अक्खाणगाणि धम्महै। कहाओ य जाणति जाइसरत्तणेणं, पढति, वणयरएण गहिओ, तेण पादो कुंठिओ अच्छिं च काणं कतं, वीधीए उड्डवितो, ण भी कोइ इच्छति, सो तं सावगस्स आवणे ठवित्ता मुल्लस्स गतो, तेण तस्स अंतिए अप्पओ जाणाविओ, तेण कीतो, पंजरए छूढो, ला सयणो से मिच्छदिडिओ, तो तेसिं धम्म कहेति, ताणि उवसंताणि, अण्णदा तस्स सड्डस्स पुत्तो माहेसरधूतं दळूण उम्मत्तो जातो, तेण सव्वे तद्दिवसं धम्म ण सुणेति,णेव पच्चक्खायंति,तेण पुच्छियं, तेहिं सिट्ठ,सो भणति-सुत्थाणि अच्छह,तेण सो दारओ सिक्खसावितो- सररक्खाणं दुक्काहि ठिकिरियं च अच्चेहि , ममं च पच्छतो इट्टं उक्खणितूण णिहणाहि, तेण तहा कतं, लि सो य सरक्खसड्ढो पायपडियओ विष्णवेति, जथा-धीयाए मे वरं देहि, सुअतो भणति- जिणदासमाहेसरस्स देहेति, तेण दिण्णा, Pासा गवं वहति, जथाऽहं देवदिण्णा, अण्णदा तेण हसितं, णिबंधे कहित, सा तस्स अमरिसं वहति, संखडीए वक्खित्ताणि, हरति, SECORRECA ॥५२२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy