SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ मायायां शुकवृत्त्रं I&भणति- तुमंसि पंडियओत्ति पिच्छं उप्पाडित, पुणवि आढत्तो, सो चिंतेति-कालं हरामि, भणति-णाहं पंडितओ, सा पहाविती व्याख्याय पंडितिया । एगा पहाविती, करं छत्तं णेति, चोरहिं गहिता, सा भणति- अहंपि एरिसे मग्गामि, रत्तिं एह तो रूवते लएत्ता जाई हामो, ते यागया. ताए वातकाणएण पक्काणि छिण्णाणि, अण्णे भणंति-खत्तमुहे खुरेण छिण्णाणि, बितियदिवसे पुणो गहिया। ॥५२३।। सा, सीसं कोट्टती भणति-केण तुब्भेत्ति, तेहिं समं पधाइया, एगंमि गामे भत्तं आणमित्ति कल्लालकुले विक्कीया सा, ते रूवए घेत्तण पलाता, रत्तिं रुक्खं विलग्गा, तेवि पलाता ओलग्गति, ते गावीओ हरितूण तत्थेवं आवासिता रुक्खहेतु वीसमंति मंसं च खायीत, एको मंसं घेत्तृण विलग्गो रुक्खं, दिसाओ पलोएति, तेण दिट्ठा, सा से रूवए दाएति, सो ढुको, तीए जिब्भाए दंतेहिं गहितो, | तेण पडतेण एसत्ति भणिए इतरे आसत्ति काऊण गट्ठा, इतरा मोस घेतूं घरं गता, सा पहाविती पंडितिता, णाहं पंडितओ। ताए | प्रणोऽवि लोम उक्खित्तं पंडियओसित्ति, मणति-णाहं पंडियओ पहाविती पंडिता, पुणरवि बितिया पहाविता भणिता । तहा लोमुलक्खणणेणं तुम पंडितो, सो भणति-णाहं पंडितो सा वाणियदारिया पंडितिया, कहं १, वसंतपुरे एगो बाणियओ, तेण अण्णवामाणिएण समं पणिययं छिण्णं-माघमासे जो रत्तिं पाणिए अच्छति तस्स सहस्सं देमि, सो दरिद्दवाणियओ अच्छितो, इतरो चिंतेति| किह एरिसे एसो सीते अच्छितो? ण य मतोत्ति, सो तं पुच्छति, भणइ-एत्थ णगरे एगत्थ दीवओ जलति तं अहं णिहालिंतो अच्छितो, देहि तं सहस्संति, इतरो ण ठितोत्ति भणति ण देमि, किं कारणंति, तुम दीवकप्पभावेण अच्छितो, इतरो न लद्धति अद्धिति पत्तो घरं गतो, तस्स य धीया कुमारी, ताए भण्णति-तात ! किं अद्धिति करेह ?, सो भणति-णिरत्थयं अहं पाणिमज्झे अच्छितोत्ति, सा भणति-मा अद्धिति करेह, उण्हकालए आगते भत्तं कीरतु णिमंतिज्जतु य अण्णेहिं वाणियएहिं समंति, जेताण 4594%AERIES *RSARSASARASARA ॥५२३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy