________________
श्री आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥४९३ ॥
मारेमि, छिद्दाणि मग्गति, सो य राया छुहालू, तेण सूतस्स संदेसओ दिण्णो- एतो च्चेव पुव्वहितं पत्थवेज्जासि, जह विरावेमि, तेण अप्पितं चेडीय हत्थे, ताहे सा तं निज्जंतं पेच्छति, तं चेडिं भणति दे पेच्छामि केरिसो ?, तीए उवणीतो, अहो सुरभी मोयगो विसलित्तेहिं हत्थेहिं मनखेइति, चेडी य णिप्फडति, राया य अतीति, सा णियत्ता रायाए समं चेतियघरं जाति, सा बारे अच्छति, निप्फिडंतस्स निवेदितं एत्तोत्ति, ते य दो कुमारा छायाव पासे ओलग्गंति, चिंतेति- अण्ण अहं खाइस्सं, एआणं यच्छामि, पच्छा तेसिं कुमाराणं भागे कातूण देति, ते हत्थिखंधवरगता खाइउमारद्धा बालत्तणेणं जाव विसवेगा आरद्धा, संभंतेण वेज्जा सद्दाविता, सुवण्णं पाइता, सज्जा, पच्छा य दासी सद्दाविता, पुच्छिता भणति न कोति पेच्छति, नवरं एताणं माताए परामुट्ठो, सा सदाविता, जाता जहा एसा कारित, ताहे अंबाडिता, भणिता य, जथा-पावे! तदा नेच्छसि मा णामकतसंबलो संसारे छूढो ' होन्तो, तेसिं रज्जं दातृणं पव्वहतो सागरचंदाण समीवे। अण्णदा संघाडओ साधूणं उज्जेणीओ आगतो, सो पुच्छितो तत्थ निरुवसग्गं १, भणति - णवरं रायपुरोहियपुत्तो य बाहेति पासंडत्थे साहुणो य, सो गतो, अमरिसेण विस्सामितो, ते य संभोइया साधू, भिक्खवेलाए भणितो- आणिज्जउ, भणति - अचलाभितो मि, णवरं ठवणपडिकुट्ठाणि दावेह, कोइ चेल्लओ दिष्णो, सो तं पुरोहितघरं दंसेत्ता आगतो, इमोऽवि तत्थ पविट्ठो वड्डेणं सद्देणं धम्मलाभोति, अंतेपुरियाओ निग्गताओ हाहाकारं करेंतीओ, सो वडवणं सणं भणाति किं एतं साविएत्ति, निग्गता बारं बाहिं बंधंति - इमोवि अभंतरे, ते भांति - नच्चसु, परिग्गाहगं ठवेत्ता पणच्चितो, ते ण जाणंति वाएउं, भणति जुज्झामो, दोवि एकसराए आगता, मम्मेहिं आहता, जहा जंताणि तथा खलाविया, निसङ्कं हणितूर्ण दाराणि उघाडेत्ता गतो, उज्जाणे अच्छति, रामाए कहितं, तेण मग्गावितो, साधू भणंति- पाहुणओ, न याणामो, तेहिं गवे
समतायां मेतार्यो -
दाहरणं
॥४९३॥