________________
श्री
ONSC4
| ओहिं पउंजति जाव पेच्छति तं सरीरंग तं सड्ढे वज्झं, ताहे सिलं विउवित्ता मोएति । तं च सरत्थंवमज्झे पेच्छति, ताहे से घिणा है बालतपसि आवश्यक उप्पण्णा, सियालरूवं विउवित्ता मंसपेसीहत्थगता उदगतीरेण वोलेति जाव मच्छयं पेच्छति, तं मंसपेसिं मोत्तुं तस्स मच्छस्स पधा-1 इन्द्रनाग: चूर्णौ ।
द्रवितो, तंपि सेणण हरित, मच्छोवि जलं अतिगतो, ताहे सियालो झायति, तीए भणितं मंसपेसिं परिचज्ज, मच्छं पत्थेसि जंबुका। उपोद्घात है चुक्को मच्छं च मंसं च, कलुणं झायसि कोल्हुका ? ॥१॥ तेण भण्णति- पत्तपुडिपरिच्छण्णे, सरत्थंबे अपाउए । चुक्का पतिं च | नियुक्ती
हजारं च, कलुणं झायसि बंधुकी ॥१॥ एवं भणिता विलिता जाता, ताहे सो सयं रूवं दंसेति, पण्णाविता भणिता-पव्वताहित्ति, ॥४६५|||४
| तेण सो राया तज्जिओ, तेण पडिवन्ना, सक्कारेण निक्खंता, दियलोगं गता । एवं अकामनिज्जराए मेंठस्स ॥
| बालतवेणं जिण्णपुरं नगर, सेद्विधरं मारिए उच्छादितं, तत्थ इंदनागो दारओ, सो छुहिओ गिलाणो पाणिय मग्गति जाव || सव्वाणि मताणि पेच्छति, चारपि लोगेण कंटियाहिं घट्टितं, ताहे पुण छिद्दिण निग्गतो, ताहे नगरे कप्परेण मिक्खं हिंडइ, एवं 181
| लोगो देति सुतपुव्वोत्ति, संवद्धति, लोगो से अणुकंपाए देति । अण्णदा रायगिहाओ वाणियओ एति, सो य वाणियओ रायगिह | जातितुकामो नगरे घोसावेति, तेण तं घोसणतं सुतं, ताहे तेण सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, | बितिते दिवसे न जीरति, ताहे अच्छति, तं तं सेट्ठी पेच्छति, उपवास करेतित्ति जाणिएल्लओ, सो य अव्वत्तलिंगी, वितियदिवसे है हिंडंतस्स सेट्ठिणा बहुं निद्धं च दिनं, सो तेण दुवे दिवसा अजिण्णएण अच्छति, सेट्ठी जाणति-एस छ?ण्णकालिओ, तस्स अत्था
*॥४६५॥ जाता, ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो-कीस मे कल्लं नागतो?, तुण्णिको अच्छति, जाणति-छ8 कतेल्लयं, ताहे से टू पहाणं निद्धं च दिणं, तेणवि अण्णे दो दिवसे अच्छावितो, पच्छा लोगोऽवि पणतो, अण्णस्स निमंतन्तस्सवि ण गेण्हति, अण्णे
**OSAARI
RECTR