SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ दानेन सम्यक्त्वे कृतपुण्य: श्री भणंति-एगपिंडओ सो, तेण य तं अट्ठापयं लल्लिय, वाणियएण भण्णति-मा अण्णस्स खणं गेण्हेज्जासि जाव नगरं गंमति, नगरं आवश्यक गता, तेण से नियघरे मढो कतो, ताहे सीसं मुंडेति कासायाणि य करेति, ताहे सो विक्खातो जातो, ताहे तस्सवि णेच्छति, ताहे चूणौँ जद्दिवसं पारणय तद्दिवस लोगो नीति, सो पडिच्छति, ताहे अतिगतंपिन जाणंति, ताहे लोगेण जाणणानिमित्तं भेरी कता, जो देति | उपोद्घात नियुक्ती सो तालेति, ताहे लोगेऽतिपविसति, एवंकालो वच्चति । सामी य समोसढो, ताहे साहू संदिसावेन्ता भणिता-मुहुत्तं अच्छह, अणेसणा, |तमि जिमिते भणिता-उत्तरह, गोतमो य भणितो-ममं वयणेण भणिज्जासि-भो अणेगपिंडिता! एगपिंडिओ तं ददामिच्छति, ॥४६६॥ | ताहे गोतमेण भणितो, रुट्ठो भणति-तुब्भे अणेगपिंडसताणि भुंजह, अहं च एगत्थ भुंजामि, तो अहं चेव एगपिडिओ, मुहुत्तरे उवसंतो चिंतेति-न एते मुसं वदंति, किह होज्जा', जाव लद्धा सुती, होमि अणेगपिंडिओ, जद्दिवसं मम पारणगं तद्दिवसं अणे गाणि पिंडसताणि कीरति, एते पुण अकारितं एग भुजंति, तं सच्च भणंतित्ति चिन्तन्तेण जाती सरिया, पत्तेयबुद्धो जातो, अज्झमायणं भासह ! 'इंदनागेण अरहता इतं,' सिद्धो य, एवं तेण बालतवण सामाइयं लद्धं । दाणेण लद्धं, जथा एगाए वच्छवालियाए पुत्तो, लोगेण उस्सवे पायसो उक्खडितो, तत्थ आसण्णपुरे दारगरूवाणि, पायसं | जेमिन्ताणि दारगरूवाणि पासतिं, ताहे मातरं वड्डति-ममवि पायसं देहि, ताहे नस्थित्ति सा अद्धितीए परुण्णा, ताओ सयज्जियाओ पुच्छति, निबंधे कहितं, ताहे अणुकंपाय अण्णाएवि २ आणितं दुद्धं सालि तंदुला य, ताहे थेरीए पायसो रद्धो, सो य ण्हवितो थालं च से घतमहुसंजुत्तस्स भरितं, सो ताव उवहितो, साहू य मासक्खमणी आगतो, जाव थेरी अंतो वाउला ताव तेणवि धम्मोवि मे होतुत्ति ताहे तिभागो दिण्णो, पुणोऽवि चिन्तितं-अवि थोवं, वितितु तिभागो दिण्णो, पुणोवि चिंतेति-एत्थं अण्णंपि AAR ॥४६६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy